SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kallassagar Gyanmandir San Mahavit Jain Aradhana Kendre दशवजय ॥१६॥ चव्याख्यदिहोत्पन्नो-ऽसाध्यो मंत्रौषधैरपि ॥ अकस्माधिविधो व्याधि-स्तेनानूनम्लानिरंगि- 1 मादा नां ॥ ४० ॥ ततो जगदतुर्विद्या-धरौ नूपालशेखरं ॥ चक्रिन शत्रुजये राजा-दनीवृद्धोऽस्ति शाश्वतः ॥ ४ ॥ शाकिनीनूतवेताल-इष्टदेवादिदोषहृत् ॥ तत्पन्नावो युगादीशा-दावान्यां बहुशः श्रुतः ॥ ७ ॥ तत्स्तंबमृत्तिकाशाखा-पत्राद्यं विद्यतेऽत्र नः ॥ तक्षारिसेचनात् सर्वे । लवंतु किल नीरुजः ॥ १ ॥ चक्रिणानुमतौ तौ तु । तथा कृत्वाथ खेचरौ ॥ सन्मानितौ तु तेनैव । स्वपदं प्रापतुः कृणात् ॥ ५५ ॥ नीरुक् निरीक्ष्य तत्सैन्यं । हृष्टो जरतनूपतिः॥ अधूनयविरःपद्मं । दर्षाउलमानसः।। ५३ ॥ नजिरनीव तां प्रीति । ततो वाचमुवाच सः॥ अहो अस्य सुतीर्घस्य । महिमा वचनातिगः ॥ ५४॥ मन्ये नातः परं तीर्थे। विद्यते त्रिजगत्यपि ॥ लोकक्ष्यसुखं यस्य । प्राप्यते चिंतनादपि ॥ ५५ ॥ पुरा प्रनासदेवेन । कश्रितेऽस्यातिशायिनि । प्रजावेऽप्यथ तेनैव । तत्तीर्थ नितोऽस्मि यत् ॥५६॥ तथापि दिग्जय- 1१६५॥ प्रांते । संघेन सहितो यदि करिष्ये तझिरेर्यात्रां । तदा मे जनुषः फलं ॥ ॥ इत्यालापसुधापुरं । किरन सन्यसनासु सः ॥ सर्वेषां परमप्रीति-हेतुरासीन्महीपतिः । ए७ ॥ पु For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy