SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra दात्रुंजय ॥ १६२ ॥ www.kobatirth.org न ॥ दिग्मूढ इव दैत्यास्त्र-वक्रे चक्रपरिवदः ॥ ४ ॥ रसतः करिणः क्रूरं । जज्यतोऽपि म हारथान् । सतस्तुरगान् वीक्ष्य । सेनानी कोपमाप्तवान् ॥ ५ ॥ सुपेले समरारंज- प्रवीसैनिकाः ॥ सुर्दिशो दिशि नाल-मालोकयितुमप्यमी ॥ ६ ॥ ते वायसा इवैकत्र । संनूयालोच्य च कणं ॥ आतुरा मातरमिव । ययुः सिंधु महानदीं ॥ ७ ॥ नताना मुक्तवसना । वालुकासनवर्त्तिनः || स्वदेवान् वारिदमुखां - स्तपसा पर्यंतोषयन् ॥ ८ ॥ ततो मेघकुमाराणा-मासनानि चकंपिरे || जगदुश्च क्रिसंरुधान् । स्वनक्तान् यवनांस्तथा || ९ || ब्रूत केनात्र कार्येण । वयमाराधिता इति ॥ अंतरिक स्थिता मेघ - कुमारास्तानवीवदन् ॥ १० ॥ ऊचुस्ते विषयोऽस्माकं । पराभूतः पुरा न कैः ॥ नूतनः कोऽपि चायासीतेन जया वयं ददा ॥ ११ ॥ निशम्येति गिरं प्राहु-र्मेघा म्लेच्छान् कृताग्रहान् ॥ युगादावादिदेवस्य । सूनुरन्यूनविक्रमः || १२ || यंत्रमंत्रविषास्त्रानि - विद्यादीनामगोचरः ॥ जातोऽयं प्रश्रमश्चक्री । जरते जरतेश्वरः || १३ || || युष्माकमुपरोवेन । तथास्य च वयं खलु ॥ उपसर्ग करिष्याम । इत्युदीर्य तिरोऽभवन् ॥ १४ ॥ अंजोधरा मषीश्यामा | प्राप्नुवंतो नज २१ For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ।। १६१ ।।
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy