SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय #1245 11 www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir सिंधु निष्कुटं ॥ साधयेति महीनत्र । प्रैष्यश्रो सैन्यनायकः ॥ ७१ ॥ सुषेणोऽप्यईसैन्येन । चर्मरत्नेन तां नदीं ॥ उत्तीर्य वर्धरान जिल्लान् । सिंहलान् टंकणानपि ॥ ७२ ॥ जवनांश्च कालमुखान्। म्लेखानपि च जोनकान || अपरानपि तत्रस्थान | लीलयैव जिगाय सः ॥ ७३ ॥ युग्मं ।। रत्नोत्करांस्तुरंगांश्च । रथान् करटिनस्तथा ॥ आगत्य चक्रिले सैन्य- पतिर्व्यश्राणयत्पुरः ॥ ७४ ॥ कान्यहानि ततः स्थित्वा वदत्सेनापतिं नृपः ॥ नाटय तमिस्रायाः । कपाट मिति || ५ || तदाज्ञयावृतः सैन्यैः । प्रययौ तत्र सीमनि ॥ कृत्वा तपः सुखस्नातो । दधानः शुजवाससी || ६ || सौव धूपदहनं । करे बिज्रां गतः । तस्या दर्शनमात्रेण । सुषेणः प्रणनाम च || 99 || श्रष्टाह्निकामहस्तत्र । तंडुलैश्वाष्टमंगलीं ॥ कृत्वा सेनापतिर्दमरत्नमादित पाणिना ॥ ७८ ॥ श्रजिघांसुरपसृत्य । सप्ताष्टानि पदानि सः । जवेन दंकरलेन । त्रिः कपाटावतामयत् ॥ ७९ ॥ ततो विघटमानौ तौ । कपाटौ दंस्तामनात् ॥ वटिति कुर्वाणैौ । चक्रंदतुरिवोच्चकैः ॥ ८० ॥ आगत्य सैन्यपतिना । विज्ञप्तो जरतेश्वरः ॥ गजरत्नं समारूढ - स्तमिस्रामन्युपागमत् ॥ ८१ ॥ घातार्त्तिध्यांतजताया । उपसर्गा जवंति न ॥ येन For Private And Personal Use Only मादा० 11?UGH
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy