SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir मानुजय जझे सावधिना तत्र । समायातं च चक्रिणं ॥ पायनमुपादाय । तदायासीनमचितुं ॥५॥ मादाय दत्वाशिष जयजये-त्युच्चैः सोवाच खेगता ॥ किंकरीव तव स्वामिन । करवाणि किमा। ॥१५६॥ दिश ॥ ५१॥ इत्युदीर्य महातेज-स्तिरस्कृततमोत्तरं । अष्टोत्तरं रत्नकुंज-सहस्रं चक्रिणे ददौ ॥५॥ - रत्नसिंहासनेदिव्ये । किरीट बाहुरदकान् ॥ कटकांश्च महाहारान् । मृदूनि वसनानि च ॥ ॥ ५३॥ ॥ तत्सर्वं प्रतिजग्राह । सिंघोस्तां विससर्ज च ॥ चकाराष्टमन्नतांते । पारणं नूभुजां विभुः ॥ ५५ ॥ तत्राप्यसौ सिंधुदेव्या । विदधेऽष्टाह्निकोत्सवः ॥ चचाल चकरलेन । दर्यमानपथो नृपः॥ ५५ ॥ दिशोदक्पूर्वया गवन् । कमेण सरतेश्वरः ॥ जरतार्धयाघाटं । प्राप वैताब्यपर्वतं ॥ ५६ ॥ उच्चैगिरियोजनानां । वैताठ्यः पंचविंशतिः ॥ राजतोथ ददृशे तेन । विस्तारे हिगुणस्ततः ॥ ५७ ॥ जिनचैत्यैर्महोद्यान-विद्याधरसुरालयैः ॥ सरो- ॥६॥ निामलकैश्च । पर्वतः स विनासते ॥ ५० ॥ नितंबे दक्षिणे तस्य । स्कंधावारं निवेश्य सः ॥ चकाराष्टमनक्तं च । कृत्वा मनसि तहि ॥ एए॥ वैताव्याकुिमारस्या-कंपिष्ट किल For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy