SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १५४ ॥ www.kobatirth.org ॥ २८ ॥ निर्विशेषकं ॥ ॥ तीर्थभूतपुराराम - नगदेशादिभूमिषु ॥ शत्रुंजयसमं तीर्थं । नास्ति त्रैलोक्यपावनं ॥ ॥ अन्यतीर्थेषु यद्यात्रा - शतैः पुण्यं भवेन्नृणां ।। तदेकयात्रया पुण्यं । शत्रुंजय महागिरौ ॥ ३० ॥ तस्यांतर्दक्षिणे देशे । नदी शत्रुंजयानिधा ॥ सत्प्रनावा जलापूर्णा - स्त्य चैत्यातिमंहिता ॥ ३१ ॥ शत्रुंजया पवित्रेयं । विशेषात्ती संगता || गगासिंधुनदी दिव्य-जलाधिकफलप्रदा ॥ ३२ ॥ या स्नानिनां जलस्पर्शा - सर्वपापं व्यपोहति ॥ वेणीवत्पुण्यतीर्थस्य । कमलोत्करराजिता ॥ ३३ ॥ या पूर्ववाहिनी गंगे- वापूर्वसुकृतैकनूः ॥ नानाहृदप्रजा वाढ्या । हुचि नदी || ३ || शत्रुंजया जाह्नवी च । पुंमरी किएयश्र मजो || पापंकषा तीर्थमि-हंसीति कथितास्ति या || ३५ || कादंवकपुंमरीक - शीर्षयोरंतरा हृदः ॥ तस्यामुञ्चप्रनावाढ्यो । विद्यते कमलानिधः ॥ ३६ ॥ हृदस्यास्य मृदो लात्वा । पिंमीकृत्य च तज्जलैः ॥ गान् । नेति दोषांध्यनीलिकाः || ३७ || स्वामिन् पयस्तु तस्येदं । कांतिकीमिति || शाकिनी चूतवेताल - वातपित्तादिदोषहृत् ॥ ३८ ॥ तवानुपसर्गान् । इति स्प I For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥१५॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy