SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir गहुंजय मादाए ॥१६॥ स टंकार-मकारयदिलाविभुः ॥१॥ ॥ अमंदमंदरनाम्य-दनोधिरवनिष्टुरं ॥ टंकारं ध- नुपः श्रुत्वा । चुक्षुन्ने त्रिजगन्मनः ॥ ४२ ॥ प्रत्यासत्त्या रवेस्त्रस्य-श्थ्याष्टंकारतस्ततः॥ नन्मार्गगमनादेक-मतश्चक्रमन्नंक्त तत् ॥ १३ ॥ बाधिर्य टंकृतेः प्राप्य । कर्णेषु किल तधिं ॥ तदादि चक्षुःश्रवसो । विख्यातास्तेन पन्नगाः ॥ ४ ॥ बिलादिवेषुधेर्वाणं । भुजंगमिव जीपणं ॥ सुरासुरकोनकर-माचक महीश्वरः ॥ ४५ ॥ सिंहकर्णिकया मुष्ट्या। निजनामांकितं शरं ॥ सिंजिन्यां निदधे बज-मवडिपुराजिषु ॥ ६ ॥ रथे वीरावतंसोऽयं । मेरौ चंममरीचिवत् ॥ शुशुन्ने बाराकिरणैः । शोषयन वैरिपब्बल ॥ ७ ॥ शिलीमुखं शत्रुमखं। नखांशुकवचोज्ज्वलं ॥ कन्यर्ण महीजानि-रानिनाय सपक्षकं ॥ ४० ॥ आकुंचितैकपा देन । तूणान्यां पकमानिव ॥ तीक्ष्णबाणायचंचूवान् । गुरुत्मानिव तर्कितः ॥ भए ॥ शोपयिष्यति मामेष । नदिधीति मामितः ॥ किमित्याशंक्यत तदा । वीक्ष्य पायोनिधिपं ॥ ॥ दिक् पूर्वा पूर्ववधीक्ष्य । विन्यती पूर्वपर्वतं ॥ अंतरा निदधे मुग्धा । तहाणौजो न जानती ॥ ५१ ॥ बहिः-पुंखाग्रमध्येषु । नागासुरगरुत्मनिः॥ श्रितमश्विकुंठ य-- ॥१६॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy