SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir माहाण शत्रुजय वद्याति बहिः कंडू-रुदंमभुजदंझनृत् ॥ तावज्ञामनवद्यांगी । पुरतः पश्यतिस्म सः ॥ १ ॥ I अतर्कितैव सान्येत्य । पुचमुत्राम्य कोपतः ॥ अतामयहिषाणाप्रैः । स्वैरिणी वैरिणीव तं ॥ ॥ ए॥ ॥२॥ पूर्वानुनूतिवशतः । खजमुद्यम्य कंडुराट् ॥ दधावे तांप्रति क्रुः । स्पईमानो यम श्रिया ।। ७३ ॥ ततो गौरपि संक्रुज्ञा । युझय समधावत ॥ फूत्कारं यमसीत्कार-सन्निनं कुर्वती नृशं ॥ ४ ॥ कोपेनानिपतंती तां । न्यहपोऽसिना रयात् ॥ ध्धिाऽनिनत्तत्करंकात् । योषित् काचिझिनिर्ययौ ॥ ५ ॥नीषणांग्यतिरक्ताती । नर्नयंती च कर्तिकां ॥ साहवायाह्वयत्रूपं । निष्टुराक्षरया गिरा ॥ ६ ॥ अरे त्वया पशुभना । हता गौः शस्त्रवर्जिता ॥ यद्यस्ति कापि 1 ते शक्ति-स्तद्युध्यस्व मया सह ॥ ८ ॥ श्रुत्वेति हेतुसहितं । तस्या आस्याश्चः स च ।। सस्मितां तां प्रतिप्राह । अशुचिः खजदत्तक् ॥ ७ ॥ नवती युवती काचित् । कदलीदलकोमला ॥ अहं तु क्षत्रियः शूरः । शस्त्रशास्त्रविशारदः ॥ नए । तद्युइमावयोः किं स्यात् । प्रशस्यं वद मानिनि ॥ सिंहो मृगीरणं क्वापि । याचतेऽमर्षवानपि ॥ ए ॥ इति वि For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy