SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ।। ११३ ।। www.kobatirth.org कुं चैतदितः प्रजावसुभगं निःशेषकुष्टापहं ॥ ५६ ॥ ॥ इतिश्रीधनेश्वरसूरिविरचिते महातीर्थ श्री शत्रुंजयमाहात्म्ये महीपालचत्रिवर्णनो नाम द्वितीयः सर्गः समाप्तः ॥ श्रीरस्तु || ॥ त्र्य तृतीयः सर्गः प्रारम्यते ॥ Acharya Shri Kailassagarsuri Gyanmandir 1 ये राज्यावसरे निरीक्ष्य युगलैर्दृष्टारविंदैः पयो - जन्माने जलवर्जितानि जलजान्यासादयंति क्षितिं ॥ बुध्ध्वेत्थं किल नांगरागचकितैः सिक्ते पयोनिः पदे ॥ स्यातां ते प्रथमप्रनोमाता सर्वदा || १ || संक्षिप्तो महिमा ह्येष | तीर्थस्यास्य सुराधिप । पुनः प्रजाaarasi | arत्पन्नं निशम्यतां ॥ २ ॥ अनंतकालजन्मेदं । तीर्थं न च विनश्वरं ॥ अधुना त्ववसर्पिण्यां । यथाभूत् श्रुणु तत्कथां ॥ ३ ॥ इतश्च जंबूद्दीपेऽस्मिन् । जरतार्थे च दक्षिणे ॥ गंगासिंध्वोर्मध्यदेशे । वर्त्तमानेषु युग्मिषु ॥ ४ ॥ विमलेनाधिरोहत्वा-नाम्ना विमलवाह ૧૫ For Private And Personal Use Only मादा० ॥ ११३ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy