SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Acerva Sh a nmand Shun Mahavir Jain Aradhana Kendra शत्रुजय माहाण ॥७ ॥ घात्य मिदं पुरः ॥ १७ ॥ सरः स्फुरचंडिकाल-जलोभिरवराजितं ॥ जरतस्य यशोराशि- रिवतनाति नारतं ॥ एए । ईषत्पवननिर्धूत-तरंगावलिलालितं ॥ सरः कपर्दियक्षस्य । पश्य कस्य सुखाय न ॥ ६ ॥ मुक्तिसोमंतिनीशोना-समालोकनदर्पणं ॥ तटागं विकसज्ञगं । मुनेः पश्य तपस्यतः ॥६॥ सर्वतीर्घावताराख्यं । चांई सौरं च सत्पयः ॥ कुंझमन्यदपि सृष्टु- मन्तिः पश्यतामराः ॥ ६ ॥ इतस्तपांसि तनुते । मुनिरेष विशेषधीः ।। विचित्रचरित्रस्यास्य । श्रुणु वाती सकौतुकां ॥ ६३ ॥ पुरा चंपुराधीश । आसीत् कीनाससंनिन्नः ॥ सोऽयं कंडुरिति ख्यातो । नूपः पापकृतां प्रभुः ॥ ६॥ न देवान गुरुन वृक्षन । न मातृन पितृन मनाक् ।। मन्यते मदिरामतो। वित्तोइतमनाः स हि ॥ ३५ ॥ पापानामपि वइते । संपदः प्राध्यपुण्यतः ॥ पश्चात्समूला नश्यति । तृणवह्विशिखा श्व ॥ ६६ ॥ सुप्तो ध्यायति मुग्धोऽसौ । परदारान् परश्रियं ॥ लोकाईनं घनोपायै-र्घनापायकृते रतः ॥ ६७ ॥ प्रातः समुत्थितः सोऽय । लोकानाकारयत्यपि ॥ आदत्ते संपदस्तेन्यो । गतकोनोऽपि तत्प्रियाः ॥ ६॥ ॥ प्रायो नूपतयः पुण्यात् । ॥७॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy