SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ॥१७॥ जगौ ॥ ३५ ॥ आर्यदेशो मनुष्यत्वं । दीर्घायुस्तत्त्वनाकुलं ॥ न्यायार्जितानि वित्नानि । हेतुः । माहा पुण्यार्जने नृणां ॥ ४० ॥ देशनावाक्सुधां पीत्वा । गुरोर्वदनचंइतः ॥ इत्यं तेऽथ पुनर्व्याधी | -नपृचन नाघिणस्तदा ॥ १ ॥ यत्र तनीर्थकुंमान-स्तत्र नैव वयं स्थिराः ॥ आसप्तनवसंपृक्ता । इति गीः कानवत्तदा ॥ ॥ ज्ञात्वाथ तनवं पूर्व । गुरुराह समाधिना ॥ श्रुणु त्वया महीपाल । यथा कर्म चार्जितं ॥ ३ ॥ तथाहि नरतेऽत्रास्ति । पुरं श्रीपुरसंश ॥ तत्रासीद्गुणिनां सीमा । श्रीनिवासो महीपतिः ॥ ४० ॥ स प्रजाः पितृवत्पाति । ईत्यरीन् पितुनोश्रवत् ॥ अधः करोति दानेन । सुरधेनुमणिशुमान् ॥ ५॥ शीलादिगुणसंपन्नः। पाहिविहितादरः ॥ मृगलक्ष्मसपरत्व-माससाद स नृपतिः ॥ ६ ॥ अन्यदा मृगयाकृष्ट-तुरंगममधिश्रितः ॥ कोदं पाणिना बितृत् । स ययौ विपिनावनौ ॥ ४ ॥ त्रस्यनमृगकुलं धावन् । तुरंगेण रयस्पृशा ॥ अनवचिन्नबाणानिः । स ववर्ष यत्रांबुदः ॥॥ ॥१२॥ यद् दूरे तच्च पार्श्वस्थं । पार्श्वस्थं तच्च दूरगं । कुर्वन व्यसनसंरुहः । स भ्रष्टो निजसैन्यतः॥ ॥ || निविडमसंघाते । तर्कयन् जीवसंगतिं ॥ मुमोच निशितान बाणान् । तजिघां For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy