________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
॥१७॥
जगौ ॥ ३५ ॥ आर्यदेशो मनुष्यत्वं । दीर्घायुस्तत्त्वनाकुलं ॥ न्यायार्जितानि वित्नानि । हेतुः । माहा पुण्यार्जने नृणां ॥ ४० ॥ देशनावाक्सुधां पीत्वा । गुरोर्वदनचंइतः ॥ इत्यं तेऽथ पुनर्व्याधी | -नपृचन नाघिणस्तदा ॥ १ ॥ यत्र तनीर्थकुंमान-स्तत्र नैव वयं स्थिराः ॥ आसप्तनवसंपृक्ता । इति गीः कानवत्तदा ॥ ॥ ज्ञात्वाथ तनवं पूर्व । गुरुराह समाधिना ॥ श्रुणु त्वया महीपाल । यथा कर्म चार्जितं ॥ ३ ॥ तथाहि नरतेऽत्रास्ति । पुरं श्रीपुरसंश
॥ तत्रासीद्गुणिनां सीमा । श्रीनिवासो महीपतिः ॥ ४० ॥ स प्रजाः पितृवत्पाति । ईत्यरीन् पितुनोश्रवत् ॥ अधः करोति दानेन । सुरधेनुमणिशुमान् ॥ ५॥ शीलादिगुणसंपन्नः। पाहिविहितादरः ॥ मृगलक्ष्मसपरत्व-माससाद स नृपतिः ॥ ६ ॥ अन्यदा मृगयाकृष्ट-तुरंगममधिश्रितः ॥ कोदं पाणिना बितृत् । स ययौ विपिनावनौ ॥ ४ ॥ त्रस्यनमृगकुलं धावन् । तुरंगेण रयस्पृशा ॥ अनवचिन्नबाणानिः । स ववर्ष यत्रांबुदः ॥॥ ॥१२॥ यद् दूरे तच्च पार्श्वस्थं । पार्श्वस्थं तच्च दूरगं । कुर्वन व्यसनसंरुहः । स भ्रष्टो निजसैन्यतः॥ ॥ || निविडमसंघाते । तर्कयन् जीवसंगतिं ॥ मुमोच निशितान बाणान् । तजिघां
For Private And Personal use only