SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande शत्रुजय . मादा ।ए॥ चया ॥ ७ ॥ तो विद्याधराश्चैत्र-राकायां विमलाचले ॥ आदिदेवपदांनोज-सेवार्थमनितो - ययुः॥ ३ ॥ त्रैलोक्ये यानि तीर्यानि । तेषां यद्यात्रया फलं ॥ पुमरीकगिरेर्यात्रा । दने तत्फलमेकिका ।। ७५ ॥ चैत्रस्य पूर्णिमायां तु । पुमरीकगिरेर्नुतिः ॥ स्वर्गापवर्गसौख्यानि । कुरुते करगाण्यसौ ॥ ५ ॥ शक्त्याहृतैनंदनतः । कुसुमैर्विमलाचले ॥ विचित्रैः पूजयामा सुः । स्वामिनं व्योमगामिनः ॥ ६ ॥ चिरं चतुरचारीकं । नानातिनयनूषितं ॥ संगीतक8 मतिप्रीति-चिनाः प्रापंचयंश्च ते ॥ ७ ॥चित्रार्थनावाचतुरैः। सूक्तैः संवेगानितः । तत्रैत्याराधयंश्चैत्र-राकायां ते जिनेश्वरं ॥७॥ नत्तीर्णाः पुमरीकाई-स्तेऽनिधासाम्यतः प्रिये ॥ पुमरीके दत्तदृशः। स्वस्थानाय प्रतस्यिरे ॥ ॥ चंचूममय प्राह । तत्प्रिया प्रियया गिरा ॥ नाथ गत सर्वेऽमी। विनावाच्यां परे खगाः ॥ ७० ॥ जगन्नाथस्तु मञ्चित्ते । तथा वासमसौ व्यधात् ॥ यथा स्वर्गापवर्गादि । तृशं मन्ये हि तत्पुरः ॥ ए ॥ अष्टाह्निका पुनः स्यातुं । पुमरीके गिरौ विनो ॥ प्रसीद माय विश्वेशं । यथा स्तौम्यर्चयामि च ॥३॥ स स्वयं नक्तिमांस्ती-प्रत्यर्थ चान्यर्थितस्तया ॥ अतिष्ठन्मष्टमिष्टेनो-पदिष्ट क अपेक्कते ॥ || ७|| For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy