SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९ दुर्लभराज्ञो भ्रातृजः । धाराधीशभोजनृपजेता। मयणसरः ( कारकः ) । अस्मिन् राज्ये विमलो दण्डाधिपो जातः । ६ सं० ११२० व० कर्णराज्या० रा० ३० व० । मीणलदेवी भार्या । ७ सं० ११५० व० जयसिंहराज्या० रा. ४९ २० । ८ सं० ११९१ व० कुमारपालराज्या० रा०३१ व० । अस्मिन् राज्ये हेममूरिजर्जातः । तेषां सं० ११४५ कार्तिक शुक्ल १५ रात्री जन्म, ११५० व्रतं, ११६६ सूरिपदम् । ९ सं० १२३० २० अजयपालराज्या० रा० ३० व०। अजयपालसूतौ लघुमूल-भीमौ । अत्र बहवो विसंवादा दृश्यन्ते । अस्माभिस्तु कीर्तिकौमुद्यनुसारेण लिखितम् । १० सं० १२६६ (१) व० लघुमूलराज्या० रा. ८ व० । ११ सं १२७४ व० लघुभीमराज्या० रा. .........। एवं २७६ वर्षमध्ये ११ चौलुक्यराजानः ॥ अथ वाघेलावंशे-आनजी । मूलजी । सीहरणु । वस्तुपालादिभिः स्थापितो वीरधवलो* नृपो जातः । १ सं० १२८२ व० वीरधवलराज्या० रा० १२ वर्ष ६ मासं २ सं० १२९४ व० । लदेवराज्या० रा० ३४ वर्षे, ६ मास १० दिनं यावत् । तत्समये जगडूसा जातः । ३ सं० १३२८ व० अर्जुनदेवराज्या० रा० २ व० । ४ सं० १३३० व० सारंगदेवराज्या० रा० २१ २० ॥ ६ सं० १३५१ व० ग्रथिलकर्णराज्या० रा० ६ वर्ष १० मास १५ दिनं यावत् । * चौलुक्यवंश एव शाखान्तरोद्गतो धवलसुतोऽर्णोराजः१, तत्सुतो लावण्यप्रसादः२, तत्सुतो वीरधवलः ३ । For Private and Personal Use Only
SR No.020705
Book TitleShatrunjay Mahatirthoddhar Prabandh
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy