SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुञ्जय | कल्पवृ० 11:48 11 12525525 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्री सहस्रपत्रनामोपरि सहस्रपत्रकुमारकथा ॥ यतेः सहस्रपत्रस्य केवलज्ञानछत्सवम् । कुर्वन् शम्रो ददौ नाम सहस्रपत्र इत्यपि ॥ १ ॥ रमापुरे महाजिष्णु-भूपतेः श्रीमती प्रिया । सहस्रपत्रः पुत्रोऽभूद् विनीतः कोविदोत्तमः ॥ २ ॥ सभायां मेदिनीशस्य पुरतो दूत एककः । समागस्य प्रणम्याघ्री लेखमेकं समर्पयत् ॥ ३ ॥ उत्खल्य मुद्रितं लेखं भूमीपतिः शनैः शनैः । वाचयामासिवानेवं स्वयं मन्त्रिसमन्वितः ॥ ४ ॥ वीरपुर्यामहं भूपो रोधनी (सु) कनीकृते । माघस्य श्वेतपञ्चम्यां शुक्रस्य वासरे वरे ॥ ५ ॥ मण्डपियामि रोचिष्णु-सत् स्वयं वरमण्डपम् । शीघ्रं तत्र समागम्यं भवद्भिर्विशदाशयैः ॥ ६ ॥ युमग्म् ॥ वाचयित्वा तदा पुत्रं मनोरमपरिच्छदम् । प्रेषयामास भूपाल: शोभने वासरे क्रमात् ॥ ७ ॥ तत्र दूत्या महीशानां बहूनां कीर्त्तने कृते । वृणुतेस्म महीभुग्भूः सहस्रपत्रमादरात् ॥ ८ ॥ तदा तत्राssगता भूषाः शतद्वयमिता वराः । एकैकां कन्यकां तस्मै महाजिष्णुर्भुवे ददुः || ९ || restrङ्गादि प्राप्य जिष्णुतनूभवः । आययौ स्वपुरोद्याने यावत् तादृकप्रियायुतः ॥ १० ॥ तावत्तत्राऽऽगतो मोह-मर्द्दनाभिध केवली । उपविष्टः सुवर्णाज्जे प्रददौ धर्मदेशनाम् ॥ ११ ॥ युग्मम् * क्ष्मामृद्रङ्ककयोर्मनीषिजडयोर्नीरोग रोगार्त्तयोः, श्रीमदुर्गतयोर्बलाबलवतोः सद्रूपनीरूपयोः । क For Private and Personal Use Only 52552525252525252525252521 ॥ ५४ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy