SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandie गत्वा शत्रजये पूजां कृत्वा स्तुत्वाऽर्हतः पुनः । पितुर्मुक्तिगमस्थाने प्रासादं चन्दनो व्यधात् ।। २५ ॥ पितुर्मुक्तिगमस्थानं मत्वा शत्रुञ्जये गिरौ । मरुदेवेति तीर्थस्य तस्य नाम ददौ नृपः ॥ २६ ॥ शत्रुञ्जय कल्पवन चन्दनक्ष्मापतिस्तीर्थ-पूजां कृत्वाऽतिविस्तरात् । स्वपुरेऽभ्येत्य सस्मार शश्वच्छत्रुञ्जयं गिरिम् ॥ २७ ॥ . चन्दनोऽपि स्मरन् नित्यं तीर्थ शत्रुञ्जयं हृदि । स्वपुरस्थोऽपि सम्प्राप्य ज्ञानं मुक्तिपुरी ययौ ॥ २८ ॥ ॥५२॥ 2SSZESEISPSESS212SASES ॥ श्री भगीरथनामोपरि सगरचक्रिपुत्रभगीरथकथा ॥ सगरक्षोणीनाथस्य पुत्रो भगीरथाभिधः । यात्रां कृत्वा निजं नाम तीर्थस्याऽदाद् वरोत्सवम् ॥१॥ अयोध्यानगरे चक्री द्वितीयः सगरोऽजनि । सूनु भगीरथो नाम्ना तस्याऽऽद्योऽजनि रूपवान् ॥२॥ अन्येऽभूवन सुताः षष्टि-सहस्रप्रमिता वराः । तस्यैव चक्रिणोऽशेष-विद्याम्भोनिधिपारगाः ॥३॥ सगरश्चक्रिराट् तीर्थ-माहात्म्यमजितान्ति के । श्रुत्वा श्रीआदिदेवस्य सद्म स्फारमकारयत् ॥ ४ ॥ मेलयित्वा बहुँ सङ्घ सगरश्चक्रिराट्र क्रमात् । शत्रजयादितीर्थेषु यात्रां विस्तरतो व्यधात् ॥५॥ भगीरथोऽन्यदा यात्रा कर्त शत्रञ्जये गतः । सङ्घशः सर्वकृत्यानि विधिवद्विदधेतराम् ॥ ६ ॥ WESETISSESCSCSISZTASZ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy