SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुब्जय कल्पवृ० ।। ५४७ ॥ 25252 www.kobatirth.org शत्रुयोज्जयन्ताद्रौ यात्रां कृत्वा स विस्तरात् । आपृच्छय यादवं भूपं परीक्षिः स्वपुरं ययौ । ८६५ ।। पवित्रपत्रितो नेमिर्भुव टङ्काभिधे पुरे । प्रतिबोध्यासुरं धूम - केतुमभ्रपुरे ययौ ॥। ८६६ ॥ तत्र सकलवेतालं दुष्टं पापपरं सदा । ग्राहयामास सम्यक्त्वं नेमिनाथो जिनेश्वरः ॥ ८६७ ॥ कोरटङ्कवने नागं कर्कोटमसुरं पुनः | अबोधयत् सिद्धवटे सिद्धनाथं सयोगिनम् ॥ ८६८ ॥ नागं तु नगरे कोटे इन्द्रकेतुमिलागिरौ । दुर्गादित्यं देवगिरी ब्रह्माद्रौ ब्रह्मनायकम् ॥ ८६९ ॥ युग्मम् ॥ अन्यानपि बहून् भिल्ल- म्लेच्छादिकवनेचरान् । पक्षिणो धर्म्मविध्वंस करान् लोकद्रुहान् पुनः || ८७० ॥ चौरान् पारिस्त्रिकान् कूट जल्पकांच कुतीर्थिकान् । प्रबोध्य गमयामास सद्गतिं नेमितीर्थकृत् ॥ ८७१ ॥ आर्यानार्येषु देशेषु विहरन् नेमिजिनेश्वरः । ज्ञात्वा निजायुषः प्रान्तं रैवताद्रिं समीयिवान् ।। ८७२ ।। दिनानि कतिचित्तत्र स्थित्वा प्रबोध्य भाविकान् । प्रपेदेऽनशनं नेमिः सिताष्टम्यां शुचौ प्रभुः || ८७३ || षट् त्रिंशदधिकैः पञ्च शतैर्वाचंयमै समम् । अलञ्चकार कल्याण- पुरी पुण्यतमः क्षयात् ॥ ८७४ ।। इन्द्रोऽभ्येत्य दिवो नेमेः कल्याणगमनोत्सवम् । कृत्वा नन्दीश्वरेऽष्टाह्रीं निष्पाद्य स्वर्गमीयिवान् ॥ ८७५ ॥ दीक्षाज्ञानशिवान्यासन् यत्र नेमिर्जिनेशितुः । तं रैवतगिरिं भव्याः सेवध्वं शिवहेतवे ॥ ८७६ ॥ raise विभोरष्टौ प्रेयस्योsपि मुरद्विषः । राजीमती च मुक्तिश्री - भाजो रैवतकेऽभवन् ॥ ८७७ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 15 25 25 25 25:525 ॥ ५४७ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy