SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुज्जय कल्पवृ० ॥ ५३६ ॥ 5252525252 25225252552 www.kobatirth.org तेनैकचेत् सुतो मे स्या- तत्सदा मम जीवितम् । ततो हरिः समाराध्य सुरं याचितवानिति ॥ ७४४ ॥ एकं देहि सुतं मातु देवक्याः शर्मणेऽधुना । भाविनं तनयं नत्वा सुरः प्राह हरिं प्रति ॥ ७४५ ॥ देवक्या यः सुतो भावी स च दीक्षां गृहीष्यति । कृष्णोऽवग् नन्दनो भूयात् गृह्णातु संयमं पुनः ॥ ७४६ ॥ एषा मे जननीवाच्छा पूर्णीभवतु साम्प्रतम् । यतः पूज्या प्रसूः सर्व जनानां हितकारिणी ॥ ७४७ ॥ क्रमाज्जाते सुते माता देवकी भर्तृसंयुता । सुनोर्नाम ददौ गज सुकुमालेति सोत्सवम् ॥ ७४८ ॥ सोमभट्टस्य विप्रस्य पुत्री मनोरमाभिधा । पितुरादेशतस्तेन सूनुनाङ्गीकृता तदा ॥ ७४९ ॥ अन्येद्युर्नेमिनः पार्श्वे माहात्म्यं सिद्धभूभृतः । सुश्राव केशवश्चैवं योजयित्वा खलीद्वयम् ॥ ७५० ॥ प्राणिभिर्यं समारूढैर्लोकाग्रमतिदुर्लभम् । प्राप्यते सर्वतीर्थेशः शाश्वतोऽयं शिवाचलः ॥ ७५१ ॥ तीर्थं चानादि सिद्धाद्रि यत्रानन्ताः शिवं ययुः । तत्र यः कुरुते यात्रां नौति श्रीवृषभं जिनम् ॥ ७५२ ॥ तस्य स्तोकैर्भवैरेव मुक्तिर्भवति निश्चितम् । प्रभुं पूजयतो भावात् स्तवतो रुचिरैः स्तवैः ॥ ७५३ ॥ नमस्कारसमो मन्त्रः शत्रुञ्जयसमो गिरिः । गजेन्द्रपदजं नीरं निर्द्वन्द्वं भुवनत्रये ॥ ७५४ ॥ कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च । शत्रुञ्जयं समाराध्य तिर्यञ्चोऽपि दिवं गताः ॥ ७५५ ।। पल्योपमसहस्रं तु ध्यानाल्लक्षमभिग्रहात् । दुष्कर्म्म क्षीयते मार्गे सागरोपमसश्चितम् ।। ७५७ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 357525285525855 525525 ॥ ५३६ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy