SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir mmmmmmmmmmmmm शत्रुजय कल्पवृ० TESTS2525252STSSPIES ॥ ५३४॥ * यतः-"ध्यात्वा हृदि स्पं फलमाप शाम्बः साक्षानिरीक्ष्यापि न पालकश्च ।) तेनान्तराङ्गं विधिमामनन्ति मनीषिणो बाह्यविधेर्बलिष्ठम् ॥१॥ द्वारबत्यां हरेभैर्य-स्तिस्रो विद्यन्त एव तु । आद्या सङ्ग्रामिकोद्भूता वर्या कौमुदिकी क्रमात् ॥ ७३४ ॥ उद्धृतिका तु कस्मिंश्चित् कार्येऽमात्यादिभृस्पृशाम् । ज्ञापनार्थ पुरीमध्ये वाद्यते सेवकैदृढम् ॥ ७३५॥ उक्तश्च–'तिनि गोसीसचंदणमइआउ देवयापरिग्गहियाओ। तस्स चउत्थी भेरि असिवोवसमणी । तीसे उप्पत्ति कहिज्जइ-सको देवलोगे वासुदेवस्स गुणकित्तणं करेइ-अहो ! उत्तमपुरिसा एए अवगुणं न गिण्हन्ति, नीएण जुद्रेण न जुझंति, तत्थ एगो देवो असद्दहतो आगओ, वासुदेवोवि जिणसगासं वंदओ पढिओ, सो अन्तरा कालसुणयरूवं मययं दुम्भिगंधं विउब्वइ, तस्स गंधेण सब्बो लोगो पराभग्गो, वासुदेवेण दिट्ठो, भणियं चणेण-अहो ! इमस्स कालसुणयस्य पंडुरा दंता मरगयभायणनिहिअमुत्ताहलव्व रेहंति, देवो चिंतइ सच्चं गुणग्गाही, तओ वासुदेवस्स आसरयणं हरइ, वासुदेवो भणइ, कीस मम आसरयणं हरसि ? देवो भणइ, नीअजुज्झेण पराजिऊण गिण्हाहि, वासुदेवेण भणियं, पराजिओहं नेहि आसरयणं, नाहं नीअजुज्झेण जुज्झामि, देवो तुट्ठो भणइ-किं ते वरं देमि ? सो भणइअसिवोवसमणि भेरि देहि, तेण दिन्ना, सा छण्हं मासाणं अंते वाइजइ, तत्थ जो सदं सुणेइ तस्स पुवुप्पन्ना रोगा ZSESTSESTES SE2 PSESI For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy