SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुञ्जय कल्पवृ० ॥ ५२० ॥ 552525225 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चचाल भूमिभुग्मार्गे उग्रसेननृपात्मजाम् । राजीमती लसद्रूपां परिणेतुं शुभे क्षणे ॥ ५९२ ॥ त्रिभिर्विशेषकम् इतः स्नाता लसद्वस्रा वर्यभूषणभूषिता । सखीपरिवृता तस्थों ध्यायन्ती नेमिनं हृदि ॥ ५९३ ॥ वातायनमथाssरुह्य सखी राजीमतीं जगौ । आयान्तं नेमिनं पश्य रूपावर्जितमन्मथम् ॥ ५९४ ॥ तदा राजीमती वीक्ष्य नेमिमायान्तमध्वनि । अयं चेन्मे पतिर्जातस्तदा भाग्यं महत्तमम् ॥ ५९५ ॥ क्षणेन दक्षिणे नेत्रे स्फुरिते राज्यवक् तदा । दक्षिणं प्रस्फुरच्चक्षुः किं करिष्यति साम्प्रतम् ? ॥ ५९६ ॥ यतः - " साहेt विष्फुरंत इटुं पुरिसस्स दाहिणं नयणं । वामं कहेड अणि इय भणियं पुत्र्वपुरिसेहिं ॥ १ ॥ साहे इटुं नारीण वामयं चक्खु दाहिणं कहेइ अणिहूं....... इय० ॥ २ ॥ " धूत्कारं तु सखी कृत्वा जगौ राजीमतीं प्रति । अशुभं ते गतं श्रेयः समेतं विद्धि साम्प्रतम् ।। ५९७ । राजीमती जगौ भद्र-वाण्या किं जायते शुभम् ? । शर्करोच्चारतो व शर्करा किं प्रविक्ष्यति ? ॥ ५९८ ॥ सखी प्राहेति तदा - इक्कचिचअ राइमई विणयावग्गंमि वष्णणिज्जगुणा । जीसे नेमि करिस्सर लावण्णनिही करगहणं ॥ १ ॥ चन्द्रानना जगौ तदा - रायमईए रूवं विही विनिम्मिय रंभरुवहरं । न करिज्जावि संजोगं हविज्ज ता नूणमजसभरं ॥ किंवा पाया कुमरो किंवा मयद्धओ अह सुरिंदो । मह चैव मुत्तिमंतो अह एसो पुष्ण (संदोहो) मय वरो ॥ २ ॥” For Private and Personal Use Only 2552525252525 PS ॥ ५२० ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy