SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० १५०२॥ 252SSESZSZSLSESGS2STSESTI प्रज्ञप्त्या विद्यया ज्ञात्वा भामाचेतसि चिन्तितम् । प्रद्युम्नः कृतवान् शाम्बं दिव्यकन्यां च विद्यया .॥ ३७२ ॥ जितशत्रनृपो भूत्वा स्वयमादाय तां कनीम् । द्वारकासन्निधावेत्य तस्थौ भरिपरिच्छदः ॥ ३७३ ॥ ज्ञात्वा तामागतां कन्यां जितशत्रुनृपं कनीम् । भामाऽयाचत पुत्रार्थ वर्यसन्मानपूर्वकम् ॥ ३७४ ।। जितशत्रुर्जगौ चेन्मत्-पुत्रीं धृत्वा करे स्वयम् । भामा नयति पुर्यन्तो महोत्सवपुरस्सरम् ॥ ३७५ ॥ उद्वाहसमये त्वस्याः शयं भीरुशयोपरि । चेत् कारयसि भामे ! त्वं तदा भीरुर्वृणोत्विमाम् ॥ ३७६ ।। अङ्गीकृत्य वचस्तस्य धृत्वा तां कन्यकां करे । पुरे भामां समायान्ती दृष्टुत्यू चुः पुरीजनाः ॥ ३७७ ॥ भामा पुण्यवती ह्येषा पुत्रोद्वाहक्षणेऽधुना । सन्मान्य शाम्बमानैपीत पुरीमध्ये विचक्षणा ॥ ३७८ ॥ प्रज्ञत्या विद्यया शाम्बं कन्यारूपधरं स्फुटम् । सत्यभामेक्षते हृष्टा वधूबुद्ध्या पदे पदे ॥३७९ ॥ शाम्ब पुरीजना दर्श दर्श तत्र नृपाध्वनि । दध्युः किं साम्प्रतं सत्याऽऽ-नयते जाम्बुवतीभवम् ।। ३८०॥ एक जना जगुः सत्य-भामेयं विद्यते वरा । यत आनयते शाम्ब सपत्नीजमपि स्फुटम् ॥ ३८१ ॥ * नात्मीयं न परं लोका उत्तमा मन्यते क्वचित् । उत्सवे तु रिपुं केचि-न्मानयन्ति जनाः सदा ।। ३८२ ॥ भामौकसि गता कन्या दक्षिणं स्वशयं तदा । भीरोईस्तोव॑मायातः तस्थावुद्वाहमण्डपे ॥३८३ ।। कन्यानां नवनवतेः पाणीनामुपरि स्वयम् । कृत्वा निजं शयं कन्या-ऽनलस्य परितोऽभ्रमत् ॥३८४ ॥ OSASUSSIESESESESSUS ॥५०२॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy