SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुज्जय कल्पवृ० ।। ४९.८ ।। 125252552525225 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रुक्मिण्यालिङ्गिते पुत्रे बाहुभ्यां स्नेहपूर्वकम् । पुत्रोऽवग् न पितुः पार्श्वे वाच्योऽहं पुत्रवाक्यतः ।। ३३२ ।। उक्त्वेति स्यन्दनारूढां विधाय रुक्मिणीं लघु । शंखमापूरयन् राजमार्गेऽचालीत् स कृष्णभूः ॥ हृत्वाऽहं रुक्मिणीं यामि कृष्णो वाऽन्योऽपि रक्षतु । प्रद्युम्नो व्याहरनेवं ययौ पुर्या बहिः द्रुतम् ॥ ३२३ ॥ वैरिणं रुक्मिणीं हृत्वा गच्छन्तं नगराद्वहिः । श्रुत्वा कृष्णोऽचलद् हन्तुं प्रियां वालयितुं द्रुतम् ॥ ३२४ ॥ तत्र गत्वा दृढं शार्ङ्ग - मास्फालयन् हरिर्जगौ । रे ! मुमूर्षुः कथं पत्नी - मिमां मम हरिष्यसि ? ।। ३२५ ॥ मुञ्चेमां रुक्मिणीं सद्यो नो चेन्मत्तो मरिष्यसि । न ज्ञातं किं बलं माम-कीनं वैरिहरं त्वया १ ॥ ३२६ ॥ भक्त्वा तच्छिबिरं विद्या- बलात् सद्यः स कृष्णभूः । कृष्णं निरायुधं चक्रे निर्दन्तमिव दन्तिनम् || ३२७ ॥ यद्यच्छस्त्रं करे कृष्णः कुरुते तच्छिरच्छिदे । तत्तद्दूरे क्षिपत्येप कृष्णपुत्रोऽर्कतूलवत् ॥ ३२८ ॥ विषण्णेऽथ हरावेत्य नारदः प्रोक्तवानिति । प्रद्युम्नोऽयं सुतस्ते यो रुक्मिण्याऽसावि दीप्तिमान् ॥ ३२९ ॥ श्रुत्वेति हरिरालिङ्गय प्रद्युम्नं प्रेमपूर्वकम् । कृत्वा पट्टेभमारूढं चचाल स्वपुरं प्रति ॥ ३३० ॥ प्रद्युम्न-रुक्मिणीयुक्तः कृष्णः कुर्वन् महोत्सवम् । दृश्यमानः पुरीलोकैः स्वीयगेहं समाययौ ।। ३३१ ॥ इतो दुर्योधनोप्येत्य जगौ पुत्रकृते तव । आनीताsत्र कनी सा तु हृता केनाऽधुना रहः ॥ ३३२ ॥ कन्या विलोक्यमानापि यदा लब्धा न केनचित् । तदाऽतिदुःखिनश्वासन् सर्वे दुर्योधनादयः ॥ ३३३ ॥ For Private and Personal Use Only Gracass225255224 ॥ ४९८ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy