SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir mmmmmmmmmmmwwer शत्रुञ्जय कल्पवृ० ॥४५२॥ 252525SPST2552STSEES कोइ पुण भवियसीहो इक्कभवे भाविऊण सम्मत्तं । वीरो कम्मविसोहि काऊण य लहइ निव्वाणं ॥ ५॥ लण वि जिणधम्मे योहिं स कुटुंबकद्दमम्मि निहुसो । इन्दियसुहसाउलओ परिहिंडइ सो वि संसारे ।। ६॥" श्रुत्वैतद्राम आचष्ट संसारासारतां पुनः । जानतो मे कथं नैव विरागो जायतेतराम् १ ॥१५३० ॥ ज्ञान्याऽऽचष्टाच्युतेनामा बलिना मोह एधते । तेन मोहेन ते नैव वैराग्यं जायतेऽधुना ॥१५३१ ॥ ततो रामो जगौ मोक्षो भवात् कस्माद् भविष्यति । ज्ञान्याह ते शिवप्राप्ति-जर्जायतेऽत्र भवे बलिन् ! ॥१५३२ ॥ श्रुत्वेति राघवः सर्व-सर्वत्रसदनेष्वपि । व्यधात् पूर्जा जिनेशानां सर्वपौरसमन्वितः ॥ १५३३ ॥ इतः सीता तपस्तीत्रं कुर्वाणा प्रतिवासरम् । दवदग्धावनीरुड्वत् कृशदेहाऽभवत्तदा ॥ १५३४ ॥ महाव्रतानि पञ्चैव शुद्धानि जनकात्मजा । पालयन्ती तपस्तीवं ततान शिवशर्मदम् ॥१५३५ ॥ षष्ठाष्टमादिकं तीवं कुर्वाणा जनकात्मजा । पष्टि वर्षाणि दिवसा-स्त्रयस्त्रिंशद् व्यधात्तमाम् ॥१५३६ ।। प्रान्ते संलेखनां कृत्वा-ऽऽराधनां क्षमणात्मिकाम् । सीता मृत्वाऽच्युते स्वर्गे-ऽच्युतेन्द्रोऽजनि सत्तनुः ॥१५३७॥ द्वाविंशतिसमुद्रायु-भूरिदेवनिसेवितः । मनसा निर्जरीभोग-लीनोऽच्युताधिपोऽजनि ॥ १५३८ ॥ यतः-"दो कप्प कायसेवी दो दो फरिसरूवसद्देहिं । चउरो मणेणुवरिमा अप्पविआरा अणंतसुहा ॥१॥" नारि मृत्वा प्रजायेत नरो नरोऽबला पुनः । राजा रङ्को भवेद्रको राजा कर्मनियोगतः ॥१५३९ ॥ ISELTSS252STSES25252SLIL m ||४५२॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy