SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org शत्रुञ्जय कल्पवृ० ॥४५०॥ SCSESZTESESESC ESTESIC ततः श्रीसङ्घमाकार्य भूत्वा सङ्घपतिः स्वयम् । रामोऽचालीज जिनान् नन्तुं तीर्थेऽष्टापदनामनि ॥ १५१२॥ आरुखाऽष्टापदं शैलं प्रत्येकं जिननायकम् । वृषभादीन् मुदाऽऽनर्च नानोत्सवपुरस्सरम् ॥१५१३ ।। यतः-"चत्तारि अट्ठ दस दोय वंदिया जिणवरा य चउव्वीसं । परमट्ठनिद्विअट्ठा सिद्धा सिद्धिं मम दिसंतु ॥१५१४ ॥ ततः सम्मेतशिखरे तीर्थे गत्वा जिनेश्वरान् । पूजयित्वा सुमै रामः स्वं जनुः सफलं व्यधात् ।। १५१५॥ अट्ठावयम्मि उसभो सिद्धिगओ वासुपुज्ज चंपाए । पावाए बद्धमाणो अरिट्ठनेमि अ उज्जंते ॥१॥ अबसेसा तित्थयरा जाइजरामरणबंधणविमुक्का । सम्मेयसेलसिहरे वीसं परिनिव्वुए वंदे ॥२॥ ततो रामो वितन्वान उत्सवं स्वपुरे क्रमात् । पृथिवीं न्यायमार्गेण पालयामास सन्ततम् ॥१५१६ ॥ अन्यदोत्पन्नवैराग्यो लोचं कृत्वा स्वपाणिना । सीता त्यक्तगृहारम्भा जिघृक्षुरभवद् व्रतम् ॥ १५१७॥ तादृशीं जानकी दृष्ट्वा रामो मूच्र्छामुपागतः । पतितो धरणौ स्वस्थी-कृतश्चन्दनसेवनैः ॥१५१८॥ ऊचे रामो मया पत्नि ! कोऽपराधः कृतस्तव । कथं मामेककं मुक्त्वा व्रतं लास्यति साम्प्रतम् ? ॥१५१९ ॥ त्वां विना मेऽधुना प्राणाः करिष्यन्ति प्रयाणकम् । सीताऽवग् न पते ! शोकः क्रियते पुरुषोत्तमैः ॥१५२० ।। एक एवासुमान याति परलोकं स्वकर्मणा । एक एव समायाति प्राग् जन्माऽर्जितकर्मणा ।। १५२१ ॥ WISATISSGSESTI SELESS SAI४५०॥ www For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy