SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir S225PSTE स्वयम्भुवा पुराऽमारि श्रीभूतिश्च पुरोहितः । तेनेह लक्ष्मणेनापि हतो दशाननः खलु ॥ १४५६ ।। यतः--"जो जेण हओ पुवं सो तेणेव हणिज्जए ण संदेहो । एसा ठिईय निययं संसारस्थाण जीवाणं ॥१॥" ततो विभीषणः प्राह भगवन् ! केन कर्मणा । लवाङ्कुशौ बलिष्ठी तु जातौ तच्च निगद्यताम् ॥१४५७ ॥ शत्रुञ्जयत ज्ञान्याचष्टाऽथ काकन्यां पूर्यभूद् रतिवर्द्धनः । भूपस्तस्याभवत् पत्नी वर्या सुदर्शनाभिधा ||१४५८ ॥ कल्पवृ० तयोरभवतां पुत्री प्रियङ्करहितङ्करौ । सर्वगुप्तोऽभवन्मन्त्री प्रतिकूलो महीपतेः ॥ १४५९ ॥ ॥४४५॥ सर्वगुप्तप्रिया दुष्टशीलाऽथ विजयावलिः । भोगाय प्रार्थयामास निश्यन्येषुमहीपतिम् ॥ १४६० ॥ भणिताऽथ महीशेन मन्त्रिपत्नि ! त्वयाऽधुना । प्रोक्तमत्र परत्रापि भूरिदुःखप्रदं वचः ॥ १४६१ ।। यतः-"अप्पाधूलिहि मेलिउ सयणा दीघउ जे उच्छार । पगि पगि माथा ढांकणु जेणि जोइ परनारि ॥१४६२ ॥ क्रमात परनराश्लेषां वाञ्छती स्वीयगेहिनी । विज्ञाय मन्त्रिणा द्वेपो विशेषाद् भूपतौ दधे ॥१४६३॥ क्रोधेन मन्त्रिणा गेहे ज्वालिते मेदिनीपतिः । पुत्रपत्नीयुतो यातो वाराणस्यां पुरि ध्रुवम् ॥ १४६४ ॥ सर्वगुप्त इतो मन्त्री राज्यं कृत्वाऽऽत्मसाद् द्रुतम् । दूतमप्रेपयत् काश्यां जेनं काशीपुराधिपम् ॥ १४६५ ॥ मन्त्रिणः सर्वगुप्तस्य यद्याज्ञा ध्रियते त्वया । तदा ते कुशलं भूरि-कालं भूप! भविष्यति ॥१४६६॥ H काशीपतिर्धनः प्राह योऽस्ति स्वस्वामिवञ्चकः । तस्य को मन्यते चाज्ञां जानन् न्यायपथं किल ? ॥ 29PSS25252SPSSSC ZSZS5222SSZSSSSSSE ॥४४५॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy