SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir शत्रुब्जय कल्पवृ० ॥ ४३४॥ PLDESTOSTEETSEPSPSD [जम जम्म जिह समा दारा ] सोयामणीओ नजइ गयणयले उग्गतेयाउ ॥१३२५ ॥ जइ मणवयण तणूणं राम मोत्तॄण परणरो अन्नो । सुविक विअ अभिलसिओ तो डहउ मम इमो अग्गी ॥१३२६ ।। सा एवं जंपिऊणं तओ पविट्ठाऽणलं जणयधूया । जायं जलं सुविमलं सुद्धा दढसीलसंपुण्णा ॥ १३२७॥ सीतां शुद्धां तदा वीक्ष्य सुरलोका जगुः स्फुटम् । सतीयं विद्यते सीता श्लाघनीयाद्य नाकिना ॥ १३२८ ॥ वर्धापनं जनाः सर्वे गीतगानपुरस्सरम् । कुर्वते जनकक्षमाप-पुत्र्या गृहे गृहे मुदा ॥ १३२९॥ यतः-" विजाहरा य मणुया नच्चंता उल्लवंति परितुद्वा । सिरिजणयरायधूया सुद्धा दित्ताणले सीया ॥१॥" तदा लवाकुशौ पुत्रौ भूरिभूपखगान्वितौ । समेत्य जननीपादौ नेमतुर्मुदिताशयौ ॥१३३०॥ पुष्पविमानमारूढा सीता नारीशतान्विता । सर्वज्ञसदनेष्वेत्य नमामाऽमलमानसा ॥१३३१ ।। । ततो भृरितरं दानं ददाना जनकात्मजा । वीक्ष्यमाणा पुरीलोकै-राजगाम निजालयम् ॥१३३२ ॥ ततोऽवग् जानकी कान्त ! मा खेदं कुरु साम्प्रतम् । स्वकर्मणा कलकं तु प्राप्यं ते दूषणं न हि ॥ १३३३ ।। कलङ्कात्ते प्रसादेनो-तीर्णाहं राघवाऽधुना । तत्कुर्वे कर्म येनाऽथ न स्यां नारी भवादतः ॥१३३४ ॥ asas2525SSESESSITIES ४३४॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy