________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय
कल्पवृ०
॥ २६ ॥
57255259
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्र शाश्वतचैत्यानि वायुवेगथुषः शुक्रः । ववन्दे चार्चयामास सुमनोभिर्वरैर्मुदा ॥ ९८ ॥ वरं विमानमारुह्य शुकः पत्नीद्वयीयुतः । वायुवेगखगाssसेव्यः स्वपुरान्ते समीयिवान् ॥ ९९ ॥ मुहूर्ते रुचिरे चारु-महोत्सवपुरस्सरम् । मातापित्रोः पदाम्भोजं विनयेनाऽनमत् शुकः ॥ १०० ॥ वायुवेगस्ततोऽशेषं शुकस्य चेष्टितं तदा । मृगध्वजर्पिनन्दिन्योः पुरतः प्रोक्तवान् मुदा ॥ १०१ ॥ मृगध्वजनृपो वायु- वेगव्योमगपुत्रयोः । विशेषाद् गौरवं चक्रे स्वान्नपानादिदानतः ॥ १०२ ॥ परिधाप्याम्वरैर्वायु-वेगं मृगध्वजो नृपः । विससर्ज यदाऽनंसीत् शुकः सोपि पुरस्सरम् ॥ १०३ ॥
भूपोऽथ शुकहंसाभ्यां पुत्राभ्यां सह सन्ततम् । पालयन् पृथिवीं सौख्य- सहितां विदधेतराम् ॥ १०४ ॥ वैराग्यं मेsभवन्नैव चन्द्रवत्यां सुतोऽपि च । ध्यायत्येवं नृपे कश्चिद् बालोऽभ्येत्य नतिं व्यधात् ॥ १०५ ॥ कस्त्वं कुतः समायातो जल्पत्येवं महीपतौ । खेऽभूद् वाणी तदा तेऽसौ पुत्रश्चन्द्रवतीभवः ।। १०६ ।। यद्यस्ति तव सन्देहो तदा चम्पककानने । गत्वा यशोमतीं पृच्छ योगिनीं सा च वक्ष्यति ॥ १०७ ॥
श्रुत्वैतद् भूपतिस्तत्र गत्वा चन्द्रवतीजयुग् । पप्रच्छाऽयं सुतो मेऽसौ कथं योगिनि ! जल्पताम् ॥ १०८ ॥ ततोsवग् योगिनी भूप चन्द्रवत्यां तवाङ्गजः । विषमोऽयं भवोऽसारो यतो न कस्य को निजः ॥ १०९ ॥ * कोऽहं कस्त्वं कुत आयातः कामे जननी को मे तातः । यद्यैवं दृष्टः संसारः सर्वोऽयं (ते) स्वप्न विचारः ॥ ११० ॥
For Private and Personal Use Only
525252552525252525
॥ २६ ॥