SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुष्जय कल्पवृ० ॥ ४१९ ॥ 25255 www.kobatirth.org सप्तर्षिप्रतिमा स्थाने स्थाने भूपः पुरान्तरे । न्यवीविशत् तदा रोग-शान्तये स महीपतिः ।। ११८३ ॥ शत्रुघ्नेन ततो नीता नगरी सा महत्तमा । अर्हन्महेभ्यसझाली -शालिता वप्रशालिता ॥ ११८४ ॥ उक्तंच शत्रुघ्नेन - " अज्जपभिइ च इहं जिणपडिमा जस्स णत्थि निययघरे | तं णिच्छएण मारी मरीहति मयं व जह वग्घी ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir अंगुट्ठपमाणावि हु जिणपडिमा जस्स होही घरम्मि । तस्स भवणाउ मारी णासिहिति लहुँ ण संदेहो ॥ २ ॥ " शत्रुघ्नो भूरिसङ्गेन सहितः सिद्धपर्वते । यात्रां व्यधाज्जिनेन्द्राची स्नात्रपूजादि कृत्यतः ॥ ११८५ ॥ अर्हतां जन्मदीक्षा दिस्थानेषु सङ्घसंयुतः । शत्रुघ्नो विदधे यात्रां सम्मेतशिखरे पुनः ॥ ११८६ ॥ ततः - " निक्खमणनाणनिव्वाणजम्मभूमीओ वंद जिणाणं । नय वसई साहुविरहिअम्मि देसे बहुगुणेवि ॥ १ ॥ चक्रं छत्रं धनुः शक्तिः गदा मणिरसिः पुनः । सप्तैतानि क्रमाल्लक्ष्मी भृतोऽभूवन् शुभोदयात् ॥ ११८७ ॥ सहस्राणि षोडश स्त्रीणां लसत्तमकुलोद्भवाम् । लक्ष्मणस्याभवन्नष्टौ पट्टराश्यः प्रिया वराः ॥ ११८८ ॥ यतः - " तुंग कुल - जाइयाणं उत्तम गुण-रूव - जोवणधराणं । दस - छच्चेव सहस्सा रामकणिस्स महिलाणं ॥ १ ॥ For Private and Personal Use Only 1525 5252552s ॥ ४१९ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy