SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुजय कल्पवृ० ॥४१३॥ SSSSSESESASSESESESE यतः-तिलोकमंगला वि हु असुरसुरणमंसिआ भयविमुक्का । ते दितु मंगलं मम जिअभावरिउबला सब्वे ॥ रामोऽवक छलतो वैरी जिप्यते न बलेन च । यतश्छली स विद्यते विद्याशस्त्रादिभिर्भृशम् ॥१११४ ॥ ततो जिनालये गत्वा प्रणम्य वृषभं जिनम् । शत्रुघ्न: सबलोऽचाली-ज्जेतुं शत्रु शुभेऽहनि ॥१११५ ॥ समेत्य मथुरोपान्ते शत्रघ्नो यावता स्थितः । तावन्मन्त्री जगौ दुष्टो दुर्जयो विद्यते मधुः ॥१११६ ॥ अतिवीर्यश्च गन्धारो वरवीर्यों महीपतिः । मधुना विजितः पूर्वं शूलं च धरता करे ॥१११७ ॥ इतोऽन्यः सुभटोऽभ्येत्य जगौ शत्रुघ्नं साम्प्रतम् । मथुराया बहिर्रमो-द्यानेऽस्ति मधुभूपतिः ॥१११८ ॥ नर्तकीपार्श्वतो नृत्यं कारयन् मधुभूपतिः । न वेत्त्यस्तमितं सूर्य-मुद्गतं च विलोकयन् ॥१११९ ॥ येन शूलेन मधुना जिप्यन्ते वैरिणः खलु । तदस्तं विद्यते गेहे पुर्यन्तः तत्र गम्यते ॥११२० ॥ श्रुत्वेति नगरद्धारं भक्त्वा शत्रुघ्नभूपतिः । प्रविश्य मथुरामध्ये जयढक्कामवादयत् ॥११२१ ।। जयढक्कारवं श्रुत्वा प्रविष्टं वैरिणं पुरि । ज्ञात्वा मधू रणं कर्तुं समागान्मथुरामुखे ॥ ११२२ ॥ शुलरिक्तो मधुर्युद्धथन् बलिष्ठोऽपि रणाङ्गणे । वेष्टितः परितोऽत्यन्तं शत्रुघ्नेन महीभुजा ॥ ११२३ ॥ तदा मधुसुतोऽतीव बलिष्ठो लवणाभिधः । युद्धं कुर्वन् हतो मृत्यु-मगाव शत्रुघ्नभूभुजा ॥११२४ ॥ दृष्ट्वा हतं सुतं क्रोध-वह्विना ज्वलितो मधुः । उत्थितो यमवद् युद्धं कुर्वन् सार्द्ध च शत्रुणा ॥ ११२५ ॥ ILSTSSASSISTS25525TIESE ॥४१३॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy