SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुजय कल्पवृ० 1180811 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वपित्रा यद्ददे राज्यं तुभ्यं वह! साम्प्रत व धर्म विमानो जिनोक्तं शिवसम्पदे ।। उक्तंच अम्ह पिअरेण जो बिहु भरह ! तुमं ठाविओ महारज्जे । तं भुंजसु मिश्मेवं वसुहं तिसमुद्दपरंतं ॥ एयं सुदरिसणं तुह वसे य विज्जाहराहिबा सच्वे । अहयं धरेमि च्छतं मंतीव अ लक्खणो यियं ॥ २ ॥ होइ तु सत्तुहणो चामरधारो भडा य संनिहिआ । बंधव ! करेहि रज्जं चिरकालं जाइओसि मया ॥ श्रुत्वेति भरतः प्राह यदुक्त सोदर ! स्वया । तत् सर्वं मयका मौला-वधारि भक्तिपूर्वकम् ॥ १००७ ॥ भुक्ता पृथ्वी प्रजाsरक्षि दत्तं दानं सुसाधवे । मयाsतो मेऽधुना चेतो विरागमभवद् भृशम् ॥ १००८ ॥ अनुमन्यध्वमाशु त्वं दीक्षाग्रहणहेतवे । कुरुष्व (वा) प्रतिबन्धं तु मम सम्प्रति सोदर ! ॥ १००९ ॥ * यतः -जह इंधणेण अग्गी न तिप्पड सायरो इसएहि । तह जीवो वि न तिप्पर महत्सु वि कामभोगेसु ॥5 * अग्निर्विप्रो यमो राजा समुद्र उदरं गृहम् । सप्तैतानि न पूर्यन्ते पूर्यमाणानि नित्यशः ॥ २ ॥ प्रोक्स्वैवं स यदा वृत्त ग्रहणायोस्थितो द्रुतम् । तदा रामेण संरुद्धः स्नेहेन व्याप्तचेतसा ॥ १०१० ॥ तदा सीता विशिल्या च भद्रा भानुमती रमा । सुभद्रेन्द्रमुखीरत्न-वती पद्मा सुकोमला ॥ १०११ ॥ चन्द्रकान्ता शुभानन्दा-मुख्या लक्ष्मणयोषितः । अन्या अपि वितन्वन्ति क्रीडां भरतसन्निधौ ॥ १०१२ ॥ भरतस्य प्रियाः सर्वाः समेत्य तत्क्षणात् तदा रागमुत्पादयन्त्यः श्रा तत्रैत्येति जगुस्तदा ॥ १०१३ ॥ For Private and Personal Use Only ॥ ४०४॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy