SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुजय कल्पवृ० ॥ २३ ॥ www.kobatirth.org * 5 विरोधिता बन्धुजनेषु नित्यं, सरागता मूर्खजने प्रसङ्गः । क्रूरस्वभावः कटुवा सरोषा, नरस्य चिह्नं नरकाssगतस्य ॥ २ ॥ स्वर्गच्युतानामिह जीवलोके, चत्वारि नित्यं हृदये वसन्ति । दानप्रसङ्गो विमला च वाणी, देवार्चनं सद्गुरुसेवनं च ॥ ३ ॥ 编 देशनान्ते महीपालो योजयित्वा करद्वयम् । पप्रच्छ भगवन् ! केन हेतुना वक्ति नो सुतः ॥ ६३ ॥ ज्ञान्याचष्ट भवो ह्येष विद्यते गहनो भृशम् । पिता पुत्रो भवेत् पुत्रः पिता वा जननी पुनः ॥ ६४ ॥ * यतः - " मातापितृसहस्राणि पुत्रदारशतानि च । संसारेऽत्र व्यतीतानि कस्याsहं कस्य बान्धवः " ॥ ६५ ॥ नृपोऽभाणीत् सुतः स्वामिन् ! जल्पन्नेव (ल्पेदेवं ) विधीयताम् । ततो ज्ञान्यखिलं पूर्व भवं प्रोक्त्वा जगावदः ||६६॥ स्वपूर्वभवसम्वन्धो मातापितादिसम्भवः । ज्ञातोऽपि ज्ञानतो जीवैश्चिन्तनीयो न चेतसि ।। ६७ ।। पुत्र पित्रादिसम्बन्धा विद्यन्ते नैकशो मिथः । नृणां स्त्रीणां भवेत्तेन सम्बन्धो नैव चिन्त्यते ॥ ६८ ॥ * यतः - " अतीतं नैव शोचन्ते भविष्यं नैव चिन्तयेत् । वर्त्तमानेन कालेन वर्त्तन्ते च विचक्षणाः ॥ ६९ ॥ यत्त्वं चिन्तयसि स्वान्ते माता तातो प्रिये मम । अतो माता पितेत्यत्र कथं जल्पामि साम्प्रतम् ॥७०॥ इत्यादि । * ततः प्राग्भवसम्बन्धं त्यक्त्वाशेषं शुकाऽधुना । चन्दस्वाऽस्मान् पितुर्मातुर्नाम लाहि ग्रहं त्यज ॥ ७१ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 25525252522525255252525 ॥ २३ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy