SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुब्जय कल्पवृ० ॥ ४०१ ॥ 12 hdse www.kobatirth.org 1 आदौ जिनालये गत्वा प्रणम्य श्रीजिनाधिपम् । उदारैः स्तवनैश्चक्रे स्तुति रामनरेश्वरः । ९७१ ।। तथाहिप्रातः प्रभूतपुरुहूतनतानि पश्य पश्येति पश्यति पदानि तव प्रभोः । तस्याङ्घ्रियामलमलं विमलं मरुत्वान् संसेवते समसुपर्वयुतो नितान्तम् ॥ ९७२ ॥ त्रैलोक्यलोक कुमुदप्रमदप्रदायी कल्कान्धकारनिकरैक निराकरिष्णुः । आनम्रसर्वसुरराजसमाज ! राज-राजेति राजति तवाननपूर्णिमेन्दुः ॥ ९७३ ॥ जय जयेति जपन्ति निरन्तरं मनसि नाम नरास्तव ये विभो ! । तुद तुदेति तुदन्ति न तान् मनाग् मदनमोहमुखान्तरवैरिणः ॥ ९७४ ॥ निःशेषना किनरनाथनताङ्घ्रिपद्म ! पद्मातनूभवभवाभवभीतिनेतः । Acharya Shri Kailassagarsuri Gyanmandir race भव विविभो ! वदनं प्रपश्यन् सत्सातभाग् भव भवेति भवेन् न को हि ॥ ९७५ ॥ अर्थिभ्यो मार्गितं दानं दत्त्वा सन्मान्य सज्जनान् । रामो निजालयं वर्य समायातः सदुत्सवम् ॥ ७६ ॥ तदाsयोध्यापुरि भूरिकुलको टिकुटुम्बयुग् । वर्यवप्रमहेभ्याली संयुता शोभतेतराम् ॥ ९७७ ॥ * यतः - सुरभवणसमं गेहं खितिसरो णाम हवइ पायारो । मेरुस्स चूलिआ इव तह य सभा वैजयंती अ ॥ ९७८ ॥ साला य विउलसोहा चंक्रमणं हव सुविहिनामेणं । गिरिकूडं पासायं तुंगं अवलोअणं चैव ॥ ९७९ ॥ For Private and Personal Use Only 525525525: ॥ ४०२ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy