SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुजय कल्पवृ० ॥ ३९५ ॥ 575 25 25 25 25 25 25225275572521 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनसि जराभिभूता जायन्ते यौवनेऽपि विद्वांसः । मन्दधियः पुनरितरे न भवन्ति वृद्धत्वयोगेऽपि ॥। ८९८ ।। आरोहन्ती शिरः स्वान्तावौ - न्नत्यं भजतेतराम् । शिरसः स्वान्तमायान्ती दिशते नीचतां पुनः ॥ ८९९ ॥ विकम्पते हस्तयुगं वपुः श्रीः प्रयाति दन्ता अपि विद्रवन्ति । . मृत्युः समागच्छति निर्विलम्बं, तथापि जन्तुर्विषयाभिलाषी ॥ ९०० ॥ पूर्वसंसारजात् पुण्या-पुण्यनिः पादनात् किल । द्वेषप्रीत्यादि जायेत धनश्रेष्टिनो यथा ॥ ९०१ ॥ श्रीपुरे धनदश्रेष्ठी बभूवाsनघवैभवः । तस्य पत्नी सुरूपाऽभूद् रूपेण जितनिर्जरी ॥ ९०२ ॥ तस्याभूवन् नृपो भीमः कमलाः पुरोहितः । मन्त्री धनाभिधः श्रेष्ठी चन्द्रः सुहृदः क्रमात् ॥ ९०३ ॥ एकदा धनदश्रेष्ठि- गेहेऽभ्येत्य धनो द्विजः । जातः कर्मकरो गेह- कृत्यानि कुरुते सदा ॥ ९०४ ॥ अन्यदा तेन विप्रेण श्रेष्ठिनः सदनाद् रमा । छन्नं लात्वा गतं रात्रौ दूरदेशे कृतत्वरम् ॥ ९०५ ॥ ततः श्रेष्ठी रमां यातां दृष्ट्वा विप्रसमन्विताम् । ज्ञात्वा लात्वा पदौ तस्य विप्रस्य पृष्ठितो ययौ ॥ ९०६ ॥ धृत्वा तं तस्करं पश्चात् समानीय नृपान्तिकात् । यावद्धन्तुं रुपा श्रेष्ठी बालयामास शीघ्रतः ॥ ९०७ ॥ तावत्तत्रागतो ज्ञानी चन्द्रचूडाभिधो जगौ । श्रेष्ठिन् न हन्यते स्तेनो विप्रोऽसौ भवताऽधुना ॥ ९०८ ॥ श्रेष्ठी जगौ ममानेन हृता बही रमा रहः । अतश्चैनं हनिष्यामि चोरदण्डेन हेलया ॥ ९०९ ॥ For Private and Personal Use Only 52552525252552552552557251 ॥ ३९५ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy