SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुञ्जय कल्पवृ० ॥ ३८९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्यामेव निशीथिन्यां विशिल्यां द्रोणनन्दिनीम् । आनिनायाऽचिराद्राम सन्निधौ स्वामिभक्तिभाग् ॥ युग्मम् ॥ विशिल्यायाः करस्पर्शात् लक्ष्मणस्य शरीरतः । शक्तिर्याती धृता हस्ते जल्पितेंति हनुमता ॥ ८२४ ॥ भः शक्ते ! किं दशास्यस्य किङ्करी भवसि त्वकम् । साऽवक्प्रागू भवतोऽहं च किङ्करी विहिताऽमुना ॥ ८२५ ॥ मुञ्च मां हनुमद् यामि कृपां कृत्वा ममोपरि । अतः परं करिष्यामि नापराधं भवद्वले ॥ ८२६ ॥ ततो हनुमता मुक्ता शक्तिर्निजालयं ययौ । ततो जयजयारावो रामसैन्येऽभितोऽभवत् ।। ८२७ ॥ कन्यासहस्रसंयुक्तां विशिल्यां द्रोणभूधवः । लक्ष्मणाय ददौ तत्र चञ्चदुत्सवपूर्वकम् ॥ ८२८ ॥ विशिल्यास्नाननीरेण स्नापिताः कपयो नराः । सद्यो रूढवणा जाता गजतादयोऽपि च ॥ ८२९ ॥ उक्तंच ग्रन्थान्तरे - " दट्ट्ठूण सत्तिभिन्नं सहोअरं महीअलम्मि पल्हत्थं । रामो गलंतनयणो मुच्छावसभिभलो पडिओ ॥ ८३० ॥ सीयलजलोल्लिअंगो आसत्थो वाणरेहिं परिकिन्नो । अह विलविउं पवत्तो रामो कलुषेण सद्देण ॥। ८३१ ॥ हा वच्छ ! सायरवरं उत्तरिऊणं इमं अइदुलहं । विहिजोएण अणत्थं एरिसयं पाविओसि तुमं ॥ ८३२ ॥ सुलहा नरस्स लोए कामा अस्था अणेय संवेहा । णवरं इह य न लब्भइ भाया माया य जणओ य || ८३३ ॥ अवा परम्मि लोए पावं अइदारुणं मए चिन्नं । तस्सेवं चैव पावफलं जायं सीआनिमित्तम्मि ॥ ८३४ ॥ For Private and Personal Use Only -2552557525255255725:525 ॥ ३८९ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy