SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie शत्रुजय कल्पवृ० ॥३७७॥ HOSESTSESTSRITSTESSE प्रतापेन तु रामस्य देव्या निःश्वसितेन च । पूर्व दग्धा तु सा लङ्का पश्चाद्वायुवशं गता ॥६९८॥ शाखामृगस्य शाखायाः शाखां गन्तुं पराक्रमः । यत्पुनस्तीर्यतेऽम्भोधिः प्रभावः प्राभवो हि सः ॥ ६९९ ॥ रावणेन हृतां सीतां ज्ञात्वा दाशरथिस्तदा । लक्ष्मणभ्रातृसुग्रीव-मारुतीनां पुरो जगौ ॥ ७०० ॥ लङ्कायां गम्यते लात्वा चमूमात्मभिरञ्जसा । विजित्य रावणं सीता सती सम्प्रति वाल्यते ॥ ७०१ ॥ सुग्रीवे विभीषणे च लक्ष्मणेन सह रहो मन्त्रयतो रामो जगौमा स्म विश्वस सौमित्रे ! सुग्रीवे च विभीषणे । यस्य प्रीतिर्न सौदर्य का प्रीतिस्तत्र विद्यते ? ॥ ७०२॥ लक्ष्मणोऽवग्-यान्ति न्यायप्रवृत्तस्य तिर्यश्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चते ।। ७०३ ॥ ततो लक्ष्मणसुग्रीवौ ज्ञात्वा राममनस्तदा । ताडयामासतुर्द का चमू मेलयितु द्रुतम् ॥ ७०४॥ असङ्खथैः सुभटैरश्वै-गजैदृढरथैस्तदा । मिलितैश्चलतू राम-लक्षमणौ शोभनेऽहनि ॥७०५ ॥ उक्तंच-" मगसिरबहुलपक्खे पंचमिदिवसे दिवायरे उदिए । सुहकरणलग्गजोए अह ताण पयाणयं जायं ॥ दिवो सिही जलंतो निद्धृमो पयलदाहिणावत्ते । आहरणभूसिअंगी महिला सेअसिचयधरा ॥२॥ णिग्गंथमुणिवरिंदो छत्तं हयहसियं तहा कलसो । पवणो अ सुरभिगंधो अहिणवं तोरणं विउलं ॥३॥ ISESSCSSPSSIS5252TSISSCS ३७७॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy