SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie शत्रुजय कल्पवृ० ॥३७१॥ DISCOTESTESCPPSSPIL द्वात्रिंशत्तु सहस्राणि पत्न्यो यस्य मनोहराः । रूपेण जयति स्वर्ग-नारीमन्मथगेहिनीः ॥ ६३६ ॥ विभीषणादिभि पैः सीतात्यजनहेतवे । बोधितोऽपि दशास्यो न तत्याज जानकी तदा ॥ ६३७ ॥ * यतः-वरमग्गिम्मि पवेसो वरं विसुद्धेण कम्मुणा मरणं । मा गहियव्ययभंगो मा जीयं खलिअसीलस्स 15 * दत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मपीकूर्चक-चारित्रस्य जलाञ्जलिर्गुणगणाऽऽरामस्य दावानलः ।) सङ्केतः संकलापदां शिवपुरद्वारे कपाटो दृढः, शीलं येन निजं विलुप्तमखिलं त्रैलोक्यचिन्तामणिः ।। ६३८ ॥ प्रच्छं प्रच्छं क्रमाद् विद्या-धरान लोकान् बहूनपि । रावणापहृतां सीतां जज्ञौ दाशरथिर्बुवम् ॥६३९ ॥ सुग्रीवेगच्छति राम साधयामः क्रियान्तरे । नैवाश्चर्यग्रहव्यग्रः सुग्रीवो नागमिष्यति (१) ॥६४०॥ तदा सुग्रीवं प्रति लक्ष्मणोऽवग्( समये तिष्ठ सुग्रीव ! मा बालिपथमन्वगाः । न स सङ्कुचितः पन्था येन बाली हतो गतः ॥ ६४१॥) ततः सुग्रीव आगत्य जगाद राघवं ( सत्वादार्यः) प्रति । आदेशं देहि सीताया वीक्षणं क्रियते मया ॥ ६४२ ॥ विषमे स्थानके लङ्का रूपे ज्ञाते सति क्रमात् । प्राहेको व्योमगो रत्न-जटीति राघवं प्रति ।। ६४३ ।। सीता हृता दशास्येन नीता तस्य वनान्तिके । तत्र स्थिता सती धर्म-परास्तीति मया श्रुता ॥६४४॥ अन्यदा गणकः पृष्टो मृत्यु स्वं रावणेन तु | जगौ कोटिशिला यस्तू-त्पाटयिष्यति हन्ति सः ॥६४५॥ 125252GC2SSZ552552551 ॥३७१॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy