SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुब्जय कल्पवृ० ॥ ३६८ ॥ 252552525252525252525252 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शशहर क्षीणो का रोहिणि पासिटी अर्ह । दुक्खसयाई गगणे सबको लेउ गओ ॥ ६०० ॥ एवं पुनः पुनः रामं जल्पन्तं शशिनं प्रति । लक्ष्मणः प्रोक्तवान् स्वीयं भ्रातरं बोधहेतवे ॥ ६०१ ॥ का झूर तूं राम सीता गई बलि आविसि । सूनइ न लागइ संधिमाणिक मेलवर सह तही ।। ६०२ । रामविलापश्चैवम् कोsहं वत्स ! स एष आर्य भगवानार्यः सको राघवः के यूयं वत नाथ पूज्यपदयो दसोऽस्म्यहं लक्ष्मणः । कान्तारे किमिहारम्यहं ननुविभो ! देवीगतामृग्यते, का देवी जनकाधिराजतनया हा जानकि ! क्वास्तिसि हा ! ॥ साधु साध्वम् ! यत् पृथ्वी - भारो नारोपितो मयि । कलत्रस्यापि न त्राता स्यां कथं रक्षिता क्षितेः १ ॥ ६०४ ॥ रक्तस्त्वं नवपल्लवैरहमपि श्लाध्यैः प्रियाया गुणै - स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि । कान्तापादतलाहतिस्तव मुदे सत्यं ममाप्यावयोः, सर्वं तुल्यमशोक ! केवलमहं धात्रा सशोकः कृतः ।। ६०५ ।। राज्यभ्रंशो वने वासः सीता नीता पिता मृतः । एकैकमपि तद्-दुखं यदधीनपि शोषयेत् ॥ ६०६ ॥ कातर्य मुच्यतां भ्रातः ! साहसं श्रयतां पुनः । विलोक्य नेष्यते सीता दुःखं कार्य मनाग् नहि ॥ ६०७ ॥ ततः ससोदरो रामः श्वश्रलङ्कापुरि द्रुतम् । गत्वा खरसुतं सुन्दं - जिग्ये युद्धं विना ततः ॥ ६०८ ॥ ततः पाताललङ्कायां विराधं न्यस्य सेवकम् । रामः ससोदरस्तस्थौ कियन्तो वासरान् ध्रुवम् ।। ६०९ ।। For Private and Personal Use Only 52525525292525 1525525 ॥ ३६८ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy