________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय कल्पवृ०
॥ २० ॥
25252525252525
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यद्यस्ति वीक्षितुं कन्यां तां बाज्ठाऽस्ति तवाधुना । तदा पृष्ठौ ममाssगच्छ दर्शयामि यथाऽद्भुतम् ||२९|| इत्युक्त्वा चलिते कीरे वायुवेगं तुरङ्गमम् । आरुह्य नृपतिस्तस्य पृष्ठ चचाल वेगतः ||३०||
तथाsश्वो वेगतोऽचालीद् यथा गच्छति कीरराट् । क्रमाद्ययौ महाटव्यां महीशः कीरपृष्ठितः ॥ ३१ ॥ essure स्फारं गत्वा मध्ये जिनेश्वरम् । यावन्ननाम तावच स शुकः क्वचिदियिवान् ॥३२॥ ततो भूपो विशिष्टार्थ-स्तोत्रैश्चारुतरैस्तदा । तुष्टावेति जगद्वन्द्यं युगादीशं जिनाधिपम् ||३३|| सुरासुरमहीनाथ मौलिमालानतक्रम ! श्रीनाभिभूपपुत्र ! त्वं स्ववीमि शिवशर्मणे ||३४|| संसारविपुलाम्भोधि तारणैकतरीनिभ ! | दत्तानन्तसुख ! श्रीमद्वृषभ ! त्वं चिरं जय ||३५|| श्रुत्वैतद् गागिलिस्तत्राऽऽगत्य नत्वा जिनेश्वरम् । स्वाश्रये नृपतिं नीत्वाऽभोजयत् स्वान्नदानतः ||३६|| ततो गागिलिराचष्ट कन्यामेनां ममाऽधुना । परिणीय व्रज स्वच्छ ! ततो भूपो जगावदः ||३७|| अज्ञात्वा मत्कुलं मह्यं त्वं दास्यसि कनीं कथम् । ऋषिः प्राह शुकेनोक्तं समेत्येति ममाश्रमे ||३८|| अहं मृगध्वजं भूप-मानेष्येऽत्र ऋषे ! द्रुतम् । तस्मै दत्त्वा सुतां कुर्या भक्तिं श्रीवृषभप्रभोः ||३९|| नोवमगा अत्रो द्वाहयाङ्गभवां मम । ततः कमलमालां तु परिणीय मृगध्वजः ||४०|| यियासुं स्वपुरीं कान्तं मत्वा तापसनन्दिनी । वृषभावसथे नत्वा युगादीशं जगाविति ॥४१॥
For Private and Personal Use Only
PSPSRsass
152525252
॥२०॥