SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir EISESE शत्रुज्जय कल्पवृ० ॥३५३॥ SSPSSSSSS त्रुटत त्रुटत्दृषत् सन्धि रुद्भ्रान्तभूतसन्ततिः । कम्पमानतरुश्रेणि-य॑पतत् शृङ्गसश्चयः ॥ ४२९ ॥ उन्मार्गे प्रचलनीर-प्रवाहः प्रबलानिलः । तदाऽष्टापदभूमीध्रो बभूव भयकृद् भृशम् ॥ ४३०॥ वाली दध्यौ च कः पापी शैलमुत्पाट्य सम्प्रति । क्षिप्स्यत्यब्धौ यदा तीर्थ-ध्वंस एव भविष्यति ॥४३१॥ सत्यां शक्तौ च यस्तीर्थ-ध्वंसकारिनरं किल । निवारयति नो यस्य भूरि पापं प्रजायते ॥ ४३२॥ यतः-ध्यात्वेति स मुनिर्वाम-पादाङ्गुष्ठाभिषङ्गतः । अष्टापदगिरमीलि-मपीडयत्तदा मनाम् ॥ ४३३ ॥ दशास्यः सङ्कुचद्देहो वमच्छोणितपकिलः । तदैव दीनबद् विश्वं रावयन् विरराव सः ॥४३४॥ तदैत्य निर्जरैः प्रोक्तं मा मुने ! वालयाचलम् । अयं दशाननो मृत्युं गमिष्यत्येकहेलया ॥४३५॥ प्रसद्याऽस्य दशास्यस्य मुनीश ! देहि जीवितम् । अतः परं दशास्यो ना-पराधं ते करिष्यति ॥ ४६६ ॥ ततः कृपापरो बालिः प्रसद्य रावणोपरि । विररामाऽऽशु तस्यैव भूधरस्यातिपीडनात् ॥ ४३७ ॥ निःसत्य रावणो बालिं नत्वा क्षन्त्वा जगाविति । अस्मात् पापान्ममाधस्ताद् गतिनं भविष्यति ॥ ४३८ ॥ शैलस्याधः स्थितो बालि-पादाङ्गुष्ठनिपीडितः । रावं चक्रे ततो देवै रावणाह्वा कृताऽस्य तु ॥४३९ ॥ ततोऽमात्यैरगादीति भो रावण ! नराधम ! । श्रमणाद्या न हन्तव्याः कदाचिदुत्तमैनरैः ।।४४०॥ * यतः-समणा य बंभणा वि य गोपसुइत्थी य बालया बूढ़ा । जइ वि हुं कुणंति दोसं तह वि य एए न तब्बा ॥ ISASSESSESSEISAS2PESTE ॥३५३॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy