SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ॥३४१ ॥ TSSTSES22SSESESZZS22 रयणदीवम्मि गओ गिण्हइ इकपि जो महारयणं । तं तस्स इहाणीयं महग्धमोल्लं हवइ लोए ॥१॥ जिणधम्मरयणदीवे जं णियममणि लहइ इकपि । तं तस्स अणग्घयं होहिइ पुण्णं परभवम्मि ॥२॥ पढममहिसारयणं गिण्हेउ' जो जिणं समच्चेइ । सो भुंजइ सुरलोए इंदियसोक्खं अणोवमिरं ॥ ३ ॥ न्यग्रोधे दुर्लभं पुष्पं दुर्लभं स्वातिजं पयः । दुर्लभं मानुषं जन्म दुर्लभं जिनदर्शनम् ॥ २९१ ॥ अनाण्यपि रत्नानि लभ्यन्ते विभवः सुखम् । दुर्लभो रत्नकोटथाऽपि क्षणोऽपि मानुषाऽऽयुषः ॥ २९२ ॥ केऽप्याप्तमपि पुण्येन तत् प्रमादपरायणाः । हारयन्ति नराः सुप्ता इब चिन्तामणिं करात् ॥ २९३ ॥ तत्रापि दुर्लभः श्राद्ध-धर्मः शिवसुखप्रदः । ततोऽपि दुर्लभः साधु-धर्मः शीघ्र-शिवप्रदः ॥ २९४ ॥ श्रुत्वेति भरतः प्राह श्रीरामागमनादनु । संयमः साधुधर्मस्य गृहीतव्यो मया खलु ॥ २९५॥ इतः शुभः खगो विद्यां राक्षसाह्वां तु दुःशकाम् । साधयित्वा बहून लोकान् भापयामास सन्ततम् ॥ २९६ ॥ ततस्तस्याऽभवन्नाम राक्षसेति जनोक्तितः । वैताढयतः स चाम्भोधि-मध्ये वासमचीकरत् ॥ २९७ ॥ ततो द्वीपस्य तस्यैव राक्षसेत्यभिधाऽभवत् । वाद्धौं सपादलक्षा स्यु-दीपा गुप्ताः स्फुटा यतः ॥ २९८ ।। तस्मिन् द्वीपे खगः सोऽपि लङ्कां स्वर्णमयीं पुरीम् । अवासयदरातीना-मग्राह्यां वप्रशालिता(नी)म् ।। २९९ ॥ रक्षोद्वीपेऽथ लङ्कायां विहरत्यजिते जिने । धनवाहन इत्याख्यो रक्षोवंशेऽभवन्नृपः ॥३०॥ SSESSESSESSESSZS ॥ ३४१॥ SSES For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy