SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुजय कल्पवृ० ॥३३८॥ 252SSESSESEST SZSZ SEassa अथवा लक्ष्मणो राज्यं करोतु तब सेवनम् । करिष्येऽहं सदा राम ! सुखे दुःखेऽपि निश्चितम् ॥ २६१ ।। लक्ष्मणोऽथ तदा प्राह भरतोक्त त्वया वरम् । अहं प्राणाऽत्यये राम-मेककं न त्यजामि च ॥२६२ ॥ * उक्तंच-"प्रपतेद् द्यौः सनक्षत्रा पृथिवी शकलीभवेत् । शैत्यमग्निरयानाहं त्यजामि रघुनन्दनम् ।। २६३ ॥ भरहो उ नमिअ सिरो काउणं सिरंजलि भणइ रामं । रज्जं करिहि सुपुरिस ! सयलं आणा गुणविसालम् ॥१॥ अहयं धारेमि च्छत्तं चामरधारी हविज्ज सत्तुग्धो । लच्छीहरो य मंती तुझं ण सुविहिरं किं वा ॥२॥ भरतं प्रति रामोऽवग्-निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु, लक्ष्मीः समाविशतु गच्छतु वा यथेच्छम्अद्यैव वा मरणमस्तु युगान्तरे वा, न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ॥ २६४ ॥ इतश्च कैकेयी देवी तत्राभ्येत्य जगावदः । मया मुधा वने वासो भवता दापितः खलु ॥ २६५ ।। पश्चादेत्य भवान् राज्यं करोतु भरतस्तव । छत्रादि-धरणात् सेवां करिष्यति निरन्तरम् ॥ २६६ ॥ * यतः-महिला सहावचवला अदीहपेहीह सहावमाइल्ला । तं मे खमेहि पुत्त ! जं पडिकूलं कयं तुज्झ ॥ २६७ ॥ ततः पयो जगौ मात-भरतो राजभृद्यदि । तदा मम मनो तीवं मोदते लक्ष्मणस्य च ॥२६८॥ उक्त्वेति सर्वभूपानां प्रत्यक्षं राघवस्तदा । राज्याभिषेचनं चक्रे भरतस्य स्वपाणिना ॥ २६९ ॥ रामलक्ष्मणसीतानां प्रणम्य भरतः पदौ । यदा च भरतोऽचालीत्तदा रामो जगावदः ॥२७० ॥ PS2S2S25759ZSESTSEST ॥33 ॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy