SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुज्जय कल्पवृ० ॥ ३३४ ॥ 13425525252 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आरु पुण्डरीकाद्रिं स्नात्रपूजे जिनेशितुः । कृत्वा ध्वजपताकाया दानं चक्रे जिनालये ॥ २२१ ॥ आरात्रिकोऽद्यमङ्गल - दीपावर्त्ति छिदे तदा । कृत्वा चक्रे नृपो भाव-स्तुति स्तोत्रविधानतः (१) ॥ २२२ ॥ नाभेयपादुके पुष्पैः पूजयित्वा नरेश्वरः । अक्षतैर्वर्द्धयामास तदा राजादनीं मुदा ॥ २२३ ॥ अन्येषु जिनगेहेषु पूजयित्वाऽर्हतो मुदा । भूपालो वारिकामत्र दीनादवाहयत्तदा ॥ २२४ ॥ सिद्धाद्रावादिदेवस्य प्रासादं विपुलं तदा । कारयामास कल्याण- सुखायाऽवनिनायकः ॥ २२५ ॥ प्रतिलाभ्य गुरून् भक्त्या नत्वा च मेदिनीपतिः । धर्मोपदेशनां धर्म्म- सूरिपार्श्वेऽशृणोदिति ॥ २२६ ॥ * यतः-— जं लहइ अन्नतित्थे चरणेन तवेण बंभचेरेण । तं लहइ पयत्तेण सितञ्जगिरिम्मि संपत्तो ( निवसतो ) |१| 5 * जं कोडीए पुष्णं कामियआहारभोइया जे उ । तं लहइ तत्थ पुष्णं एगोववासेण सितुंजे ॥ २ ॥5 * जो पडिमं चेहरे सित्तुंजगिरिस्स मत्थए कुणइ । भोचूण भरहवासं वसइ सग्गे निरुवसग्गे || ३ ||5 * जो पुण तवं च तप्पर उड़ढभूओ इक्कपाय निक्कंपो । सितुंजे चडिऊणं होइ सुरिंदो नरिंदो वा ॥ ४ ॥ * छत्तं ज्झयं पडागं चामर भिंगारन्हवण कलसा य । बलिथालं सित्तुंजे दितो विज्जाहरो होइ ॥ ५ ॥ * नवकार पोरिसीए पुरिमइढेकासणं च आयामे । पुंडरीअं च सरंतो फलकंखी कुणइ अभतङ्कं ॥ ६ ॥ * छडुट्टम-दसमदुबालसाईं मासद्धमासखमणाई । तिगरणसुद्धो लहइ सित्तुजं संभरंतो उ ॥ ७ ॥ ' इत्यादि । For Private and Personal Use Only 3525252552525252525525525T1 ॥ ३३४ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy