________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
शत्रुञ्जय कल्पवृ०
2TSSZESES ESESELESTI
* यतः-" अपूर्वः कोऽपि कोपाग्निः सोमस्य खलस्य च । एकस्य शाम्यति स्नेहा-दर्द्धतेऽन्यस्य वारितः ॥१॥ * न कश्चित् चण्डकोपाना-मात्मीयोऽस्तीह भूतले । होतारमपि जुह्वानं स्पृष्टो दहति पावकः ॥२॥ * इकोहं जाणइ कोइ पाणी मही पालेवण । बाहिरि धूम न होइ अभितर भडके बलइ ॥३॥ भूपो दध्यौ मृगाक्षीणा-मीर्येक्षा प्रजायते । पापबुद्धिः स्त्रियामेव नृणां चित्ते न विद्यते ॥१५७॥ एवं चिन्तयतो राज्ञोऽभ्येत्यावर वनपालकः । उद्याने कमलाचार्यों ज्ञानी च (व) समवासरत् ॥ १५८ ॥ दानं तस्मै वितीर्यादौ राजा रामादिपुत्रयुग् । नन्तुं मूर्ति ययौ यावद् भामण्डलस्तदाऽगमत् ॥१५९ ॥ प्रदक्षिणात्रयीं दत्त्वा सूरे राजाऽथ देशनाम् । श्रोतुं-चोपाविशद् याव-त्तावज्ज्ञानी जगावदः ॥१६० ।। * पात्रमुत्तमगुणैरलङ्कृतं दायकस्तु पुलकं दधत्तनौ । देयवस्तु परिशुद्धपुष्कलं निष्कलङ्कतपसामिदं फलम् ॥१६१॥ * यस्य कुक्षिगतं चान्नं शास्त्राभ्यासेन जीर्यति । तारयेत् स्वं परांश्चापि दश पूर्वान् दशाऽपरान् ॥१६२॥॥ * पौषध-प्रतिमा-पार्श्व-सेवा-पद्मप्रभार्चनाः । परमेष्ठिपरं ध्यानं पुण्डरीकश्च मुक्तिदाः ॥ १६३ ॥ * स्पृष्ट्वा शत्रुक्षयं तीर्थ नत्वा रैवतकाचलम् । स्नात्वा गजपदे कुण्डे पुनर्जन्म न विद्यते ॥ १६४ ॥5
आकण्यैतद्दशरथो जगौ शत्रञ्जये जिनः । न नम्यते मया यावद् भूरिसङ्घौघशालिना ॥ १६५॥ तावन्मयकशो भोज-नीयं वासरमध्यतः । भूशय्या ब्रह्मचर्य च ताम्बूलवर्जनं पुनः ॥ १६६ ॥
BSPSNEEPSESSESSESI wwwwwwwwmommmmmmm
॥३२८॥
॥३२८
For Private and Personal use only