________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
शत्रुजय
कल्पवृ.
॥३२६॥
J252525CS SESESESSESESES
माघशुक्लाष्टमीघस्रे बहवोऽवनिमः खगाः । आकारिताः समाजग्मु-स्तत्र सीतासिहतवे ॥१३१॥ भामण्डलोऽपि सीतायाः पाणिपीडनहेतवे । तस्मिन् समागतोऽनेक-विद्याधरनिषेवितः ॥ १३२॥ चश्चद्विमानमारूढा सुवेषा सुसखीवृता । दिनोदये दिने तस्मिन् सीता मण्डपमागमत् ॥१३३ ॥ राज्ञां वंशावलीः चैवं वर्ण्यमाना सुगायनैः । उत्पाटयितुमुर्वीशा ववाछुर्धनुषी तदा ॥१३४॥ अङ्ग-बङ्ग तिलङ्गादि-भूपास्ते धनुषी तदा । उत्पाटयन्त आश्वाऽऽप्य मूर्छा पेतुश्च भूतले ॥१३५॥ भामण्डलोऽपि ते चापे उत्पाटयन् करे करन् । कम्पमाप्य द्रुतं पश्चात् स्वस्थाने समुपाविशत् ॥ १३६ ॥ उत्थाय लीलया रामो धनुरुत्पाटय चादिमम् । अधिज्यं विदधे चञ्चत्-टणत्कारपुरस्सरम् ॥१३७॥ पुष्पवृष्टौ कृतायां तु सुरैर्जयजयारवम् । सीता चिक्षेप रामस्य कण्ठे बरसुजं तदा ॥ १३८॥ लक्ष्मणेन द्वितीये तु चापे आरोपते सति । उर्मिका कन्यकाऽप्सीत् तस्य कण्ठे बरसृजम् ॥ १३९॥ अष्टादश तदा कन्या लक्ष्मणाय वरात्मने । खेचराः प्रददुश्चारु-महोत्सवपुरस्सरम् ॥ १४ ॥ अङ्गीचक्रेऽथ भरतो भद्रां कनकभूपजाम् । शत्रुघ्नाय ददौ कन्यां पुत्री नन्दाभिधां खग ॥१४१ ।। वस्त्रादिदानतः सर्वान् भूपान् सन्मान्य मोदतः । स्वं स्वं पुरं प्रति क्षमापो जनकोऽचालयत् क्रमात् ॥ १४२ ॥ अश्वादिदानतो भूमी-भुजा दशरथो नृपः । सन्मानितश्चतुःपुत्र-युतः स्वपुरमीयिवान् ॥१४३॥
RecSScSDECIRSTESSES
३२६॥
For Private and Personal Use Only