SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie शत्रुजय कल्पवृ. ॥२९९॥ 252525252STISSTSEIS PSES * यत:-'दानं वित्ताद् ऋतं वाचः कीर्तिधौं तथाऽऽयुषः । परोपकरणं काया-दसारात् सारमुद्धरेत् ॥४९॥ सङ्घमापृच्छय भूपालः कलाप्रियविराजितः । खेटद्रङ्गान्तिके यावत् समागान्नेत्रयोर्दिषाम् ॥५०॥ तावद्दिशोदिशं कम्प-माना लात्वा स्वजीवितम् । ययुर्द्विषोऽखिलाः सूर्यो-दयादिव तमश्चयाः ॥५१॥ गते वैरिवलेऽशेषे-कलाप्रियः खगेश्वरः । नत्वा चक्रधरस्याङ्घी जगादेति कृताञ्जलिः ॥ ५२ ।। भ्राता माता सुहृत्तातः स्वामी पितृपिता त्वकम् । यतस्त्वया गतं राज्यं वालितं करुणात्मना ॥५३ ॥ गुणमालां स्वसारं मे त्वमुद्वाह्याधुना नृप ! । निष्क्रयं मां कुरुष्वाशु मयि कृत्वा कृपां द्रुतम् ॥ ५४ ।। भूपेन मानिते तत्र गुणमालां गुणाकराम् । कलाप्रियो ददौ तस्मै चारूत्सवपुरस्सरम् ॥ ५५ ॥ अन्या अपि तदा व्योम-गामिकन्याः सहस्रशः । वत्रुश्चक्रधरं भूपं गुणिनं सगुणा यथा ॥५६॥ कलाप्रियो जगावत्रो-धानमस्ति सुराभिधम् । तत्र क्रीडाकृते स्वामि-न्नवधारय साम्प्रतम् ॥ ५७ ।। गत्वा तत्र वने कृत्वा क्रीडां सुधवलालये । गवाक्षस्थो द्रमश्रेणी-विविधा दृष्टवान्नृपः ॥५८ ॥ यतः-पालीतालीद्रुमालीतलमिलितपथश्रान्तविश्रान्त पान्थ-प्रातप्रख्यातधर्मातपहरणचणकङ्कणश्रीधरित्र्याम् ॥ हेलोन्मीलन्नवीनामलबहुललुलल्लोलकल्लोलमाला लीलाखेलन्मरालीकुलकलविरुतैरुल्वणः पल्वलोऽयं ।। ईपल्लोलोम्मिपातप्रभववरभवल्लास्यलीलाभिरुच्चै-रेप च्छेकश्च केकी कलयति विरुतान्यावहन्नृत्ववृत्तम् । TETSSESTG2SSSSISTSSTS. ॥ २९९॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy