SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth org Acharya Shri Kailassagarsuri Gyanmandir शत्रुञ्जय कल्पवृ० ॥२७७॥ SSRISROSSESSELESESESSESE * यतः-" अत्युग्रपुण्यपापाना-मिहैव फलमाप्यते । त्रिभिर्मासैस्विभिः पक्षस्त्रिभिवर्षे त्रिभिर्दिनैः ॥१॥ तेष्वतिष्ठत्सु चक्रीश-पुत्रेषु ज्वलनोरगः । जह्नु-भीमौ विना पष्टिं सहस्राण्यदहत् सुतान् ॥ १३८ ॥ दग्धान (ग्वा) चक्रिसुतान् सद्यो ज्वलनो रुष्टमानसः । स्वं स्थानमगमत् कोपो भवेद्रिपुवधावधि ॥ १३९॥ दग्धान् चक्रिसुतान् दृष्ट्वा भृत्या रोदनतत्पराः । जनुभीमयुता वृक्षा-नपि चारोदयन् भृशम् ॥१४॥ वियोगाच्चक्रिपुत्राणां कुर्वे भृत्याश्चितां पृथुम् । काष्ठैर्व्यरचयन् प्राणां-स्त्यक्तुकामास्तदा द्रुतम् ॥१४१ ॥ यावत्ते वहिना भृत्या ज्वालयन्ति चितां स्वयम् । ज्ञात्वा चाऽवधिना तावद् विप्ररूपधरो हरिः ।।१४२॥ समेत्य प्रोक्तवान् भृत्याः ! मा म्रियध्वं मुधाऽधुना । जीवद्भिर्लभ्यते सर्व राज्यादि न मृतैः पुनः॥ युग्मम् ॥ भृत्या प्रोचुर्द्विजाऽस्माकं पश्यतां चक्रिसूनवः । स्वस्वामिनो हूता वह्नि-दानेन ज्वलनाहिना ॥१४४ ॥ तेन किं जीव्यतेऽस्माभि-विना स्वेशान् द्विजाऽधुना । विधीयन्तेऽनुगा भूपैः स्वरक्षायै यतोऽनधाः ॥१४५ ॥ तैरेव स्वामिनः पृष्ठौ म्रियते न हि चेद्यदि । तदा स्वस्वामिभावो हि निरर्थोऽजनि सर्वतः ॥१४६॥ विप्रोऽवग् वचनं ह्येतत् भवतां न वरं पुनः । एवं चेम्रियते भृत्यै-स्तदा विश्वं प्रलीयते ॥१४७॥ स्वामिपृष्ठौ नियन्ते यद् भृत्याः पत्यौ मृते सति । म्रियन्ति योषितस्तच्च मोहस्यैव विजम्भितम् ॥१४८॥ मोह एव बली विश्वे सर्वेषां दृश्यतेऽङ्गिनाम् । यतो मोहो नयत्येव इवभ्रे जीवान् बहन् हठात् ॥१४९ ॥ 26ESTSUSTASSIUSZESZO ॥२७७॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy