SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुञ्जय कल्पवृ० ॥ २७२ ॥ 52525252522525a www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदा ते केकिनः स्वामि- मुखालोकनतत्पराः । आलेख्यलिखिता आस-न्निव स्वीयतमश्छिदे ॥ ७६ ॥ तदैकं केकिनां वृद्ध-मासन्नमरणं ध्रुवम् । ज्ञात्वा संलेखनां स्वामी कारयामास सगिरा ॥ ७७ ॥ मृत्वा केकी गतस्तुर्य-स्वर्गे भासुरभृतिमान् । ज्ञात्वोपकारिणं स्वस्य प्रभूपान्ते समागमत् ॥ ७८ ॥ व समवसरणं कृत्वा नृत्यन् प्रभोः पुरः । सौधर्मस्वामिना पृष्टः स्वामीत्येष सुरोऽस्ति कः ? ॥ ७९ ॥ स्वाम्यक् तस्य देवस्य यथाऽभृत स्वर्गतिस्तथा । इदं च विद्यते देहं केकिनोऽस्य सुरस्य हि ॥ ८० ॥ ततः केकिसुरो हृष्टः स्वमृत्युस्थानके तदा । स्वरूपं व्यलिखत् स्वामि-पादुकान्तेऽन्यबोधत ॥ ८१ ॥ स केकीनिर्जरः प्राप्य मानुषं भवमद्भुतम् । मुक्तिं गमिष्यति क्षिप्रं शैले सिद्धाभिधे क्रमात् ॥ ८२ ॥ तदाsने के मयूराद्या जीवा जैनं वृषं वरम् । प्रपद्य त्रिदिवं जग्मुस्ततो यास्यन्ति निर्वृतिम् ॥ ८३ ॥ यतः - नगः शत्रुञ्जयाख्योऽयं शाश्वतः सर्वदा स्थिरः । भवान्धौ मज्जतां पुंसां तारणाय तरीनिभः ॥ ८४ ॥ तीर्थेऽस्मिन् यानि कर्माणि विधीयन्ते सुमेधसा । तानि कर्मक्षयाय स्युर्भवेऽत्र च परत्र च ॥ ८५ ॥ शत्रुञ्जये ये सिद्धाः सेत्स्यन्त्यपि च सर्वदा । तांश्च केवलिनं मुक्त्वा न वेत्त्यन्यो जनो मनाग् ॥ ८६ ॥ इतकी विधायाsa चक्रस्य पृष्टितस्तदा । चचाल साधितुं पृथ्वीं षट्खण्डां भूरिसैनिकः ॥ ८७ ॥ दण्डपाणि- गज छत्र-मणि- काकिणि वर्द्धकान् । पुरोधा गृहचक्राणि चर्मरत्नमुखान्यपि ॥ ८८ ॥ For Private and Personal Use Only B5252552252552525252525251 ॥ २७२ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy