________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥२७॥
BESTSESESZSGSTSE2525255DI
शीते स्फीते तथा तापे समेऽपि विषमे पुनः । मानापमानयोस्तुल्य-स्वान्तोऽजनि जिनस्तदा ॥ ५५ ॥ वायुवद् विहरन् स्वामी नानादेशेषु सन्ततम् । अयोध्यामीयिवान् प्रान्ते छमस्थस्य शुभाशयः ॥ ५६ ॥ रोहिणीस्थे विधौ पौष-शुक्लद्वादशमीदिने । पश्चिमाति प्रभोर्ज्ञान-मुत्पन्नं पञ्चमं क्षणात् ॥ ५७ ।। वप्रत्रये कृते तत्र देवैः श्रीअजितः प्रभुः । तीर्थायाऽस्तु नमश्चादौ जगादाचारहेतुतः ॥ ५८ ।। मरुस्कृतबृहद्धेम-विष्टरे अजितः प्रभुः । उपविष्टः प्रबोधाय भव्यानां प्राणिनां तदा ॥ ५९॥ इतः सगरभूपस्या-ऽऽयुधसमनि सुन्दरे । चक्ररत्नं समुत्पन्नं स्फुरद्भाभासिताम्बरम् ॥६॥ (प्रभोरजितनाथस्य ) ज्ञानोत्पत्तिं महीपतेः । उद्यानपो जगौ याव-त्ताबद्दध्यौ क्षमापतिः ॥ ६१ ॥ चक्रं प्रपूजयित्वाऽऽदा-वर्चयिष्ये ततो जिनम् । क्षणाद्दध्यौ नृपो धिग् मां निर्विवेकजनाग्रणीम् ॥ ६२ ॥ प्रभौ प्रपूजिते चक्रं पूजितं सुलभं भवेत् । यतः प्रभुः शिवस्वर्ग-चक्र्यादिकमलाप्रदः ॥६३ ।। मिथ्यादुःकृतमादाय सगरस्तरक्षणात्तदा । लात्वा बलिं प्रभुं नन्तुं स्वामिनः सन्निधौ ययौ ॥ ६४ ॥ बलिमुच्छालयन् कुर्वन् सगरस्त्रिःप्रदक्षिणाम् । बलिमादात्तदा स्वीयो-चितां रोगाद्यहन्तृकां ॥ ६५ ।। उक्तं च-राया व रायमचो तस्सासई पउरजणवओ वावि । दुबलिखंडिअबलि-छड्डिअ तंदुलाणाढयं कलमा ॥१॥ भाइअ पुणाणिआणं अखंडफुडीआण फलगसरियाणं । कीरइ बली सुरावि अ तत्थेव छुहंति गंधाई ॥२॥
BASTS 352525252SSESESESTST.
२७०॥
For Private and Personal Use Only