SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir शत्रुजय कल्पवृ० ॥२५५॥ SISSISSISSISSETSTESE अन्येऽपि तत्र ये मुक्ति तस्मिन् काले ययुस्तदा । तेषां सङ्ख्यां तु सर्वज्ञो वेत्ति नान्यश्च मानवः ॥५॥ अथ सगरस्य सम्बन्धः प्रोच्यते तथाहि ।-नृपः सूर्ययशा राज्यं कुर्वन् न्यायाध्वनाऽन्यदा । प्रासादमहतो नाभि-नृपसूनोरकारयत् ॥६॥ अखण्डशासनो दुष्ट-प्रत्यर्थीन् खण्डयन् क्रमात् । त्रिखण्डां मेदिनी सूर्य-यशाः शशास नीतितः ॥७॥ शक्रण दौकितं वयं मुकुटं धारयन् स्वयम् । नृपः सूर्ययशा राज्यं कुरुतेस्म सुरेन्द्रवत् ॥ ८ ॥ कनकाहखगेशस्य पुत्री जयश्रियं वराम् । राधावेधं विधायैव परिणिन्ये स भृपतिः ॥९॥ द्वाविंशतिसहस्राणि खगक्षोणिपजान्यपि । कलत्राण्यभवंस्तस्य पवित्राण्यपराण्यपि ॥१०॥ अष्टभ्यां च चतुर्दश्यां गृह्णानः पौषधं सदा । चकार क्षपणं सूर्ययशा भरतनन्दनः ॥ ११ ॥ इतो धर्मे स्थिरं भूपं भरतक्षोणिभुक्सुतम् । ज्ञात्वा शको जगौ देव-देवीनां पुरतस्तदा ॥ १२ ॥ [प्राहोर्वशी हरे ! यद्यत् प्रोच्यते स्वामिना स्वयम् । तत्र वर्यमवर्य चापत्याङ्गीक्रियते सुखम् ॥ १३ ॥] d स चाष्टमीचतुर्दश्योः पर्वणोस्तपसः क्वचित् । चाल्यते निश्चयान्नैव कृतयत्नैः सुरैरपि ॥१४॥ * यतः-" पूर्वा काष्ठामतिक्रम्य भानुश्चेदभ्युदेत्यहो? । मेरुर्वा कम्पते वातैर्मर्यादां चाम्बुधिस्त्यजेत् ॥१॥ * सुरद्रावकेशी स्यात् तथाऽप्येष स्वनिश्चयम् । अपि प्राणैः कण्ठगतै-जिनाज्ञां नैव मुञ्चते ॥१५॥ LZSSSSQZS525525:SELT For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy