SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुजय कल्पवृ० ॥२४३॥ SZESTSESTSTTESTATSSESRI एकविंशतितमाधिकारे पुण्डरीकसम्बन्धः प्रोक्तोऽस्ति, पुनरत्र गाथाया अधिकारादुक्तो मया । श्री बाहुबलिकारितश्रीमरुदेवीभवनसम्बन्धः । बाहुबलिणा उ रम्मं सिरिमरुदेवाइ कारिअं भवणं । जत्थ समोसरणजुअं सो विमलगिरी जयउ तिस्थं ॥ १४ ॥ 'यत्र' सिद्धशैले “बाहुबलिना" श्रीऋषभदेवद्वितीयपुत्रेण "श्रीमरुदेवाया" श्रीनाभिकुलकरपत्न्याः कारित-कारापितं भवन-सदनं प्रासादः “रम्य" मनोहरं “समवसरणयुतं" चतुःप्रतिमायुतं मरुदेवीप्रतिमां गजाधिरूढां तत्र च स्थापयामास बाहुबलिः, स विमलगिरिर्जयतात् । पुण्डरीको गणी कुर्वन् विहारं वसुधातले । तक्षशिलापुरोधाने रुचिरे समवासरत् ॥१॥ तदा बाहुबलिस्तत्रा-गतो धर्म जिनोदितम् । शुश्रावेति मुदा स्वर्गा-पवर्गसातदायकम् ॥२॥ H * जिनेन्द्रभवनं भव्या ये कारयन्ति मानवाः । तेषां भवति कल्याण कमला भीमसेनवत् ॥३॥ तथाहि-चन्द्रोदयपुरे भीमसेनः श्रेष्ठी वराशयः । अर्जयामास लक्षाद्धं दीनाराणां क्रमात् किल ॥४॥ गुरूपान्ते गतोऽन्येद्य-भीमसेनो वणिग्वरः । प्रासादकरणे पुण्यं शुश्रावेति कृतादरम् ॥५॥ 292226C2S254255255256 For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy