SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ।। श्री पुण्डरीकसिद्धिगमनसम्बन्धः ॥ ओसप्पिणीइं पढम, सिद्धो इह पढमचकि-पढम सुओ । पढमजिणस्स य पढमो, गणहारी जत्थ पुंडरीओ ॥१२॥ चित्तस्स पुण्णिमाए, समणाणं पंचकोडिपरिवरिओ। हिम्मलजसपुंडरीअं, जयउ तं पुंडरीय तित्थं ॥ १३ ॥ - शत्रुञ्जय कल्पवृक्ष ॥२४॥ 1252SSISESESTSESESZSCSP52. SPSSESS252PSSESSENT अनयोः व्याख्या-अबसपिण्यामस्यां 'प्रथम' आदौ 'प्रथमचक्री' भरतस्तस्य प्रथमः पुत्रः पुण्डरीकाभिधः ऋषभसेनापरनामभृत् प्रथमजिनस्य प्रथमो गणधरः सिद्ध इह शत्रजये सिद्धिं ययौ, तदा शिष्यः प्राह-कस्यां तिथौ कतिभिः साधुभिः सह मुक्तिं गतः ? गुरुःप्राह-“चित्तस्स पुण्णिमाए ॥१॥" यत्र चैत्रमासस्य पूर्णिमायां-राकायां पञ्चकोटिमितैः श्रमणैः परिवृतः-सहितो निषेवितो गृहीतानशनोऽर्थात पुण्डरीको गणी सिद्धः इति पश्चाद्गाथायाः सम्बन्धः । जयतात् 'तं' तत् 'पुण्डरीकं तीर्थ' शत्रजयाख्यं किं विशिष्टं ? 'निम्मलं' निर्मलं यश एव पुण्डरीकं-कमलविशेषो यस्य तत् ॥ IN॥ २४॥ । For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy