SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir त्वया तु यादृशं धान्यमानीयेत पते ! गृहे । तादृशं पक्तमेवास्ति नक्रं किं मोठ्यते त्वया ? ॥३॥ आकण्यैतद् धनः क्रुद्धो महता लेष्टुना तथा । जघान गेहिनी मृत्यु-मगमन्मूच्छिता यथा ॥४॥ धनेन निहतां पत्नी ज्ञात्वा तं राजसेवकाः । बवा भूपान्तिके निन्युः जगुश्च गहिनीवधम् ॥ ५॥ राजादेशात्तलारेण शूलायां रोपितो धनः । मुनिदत्तं नमस्कार सस्मारकापमानसः ॥६॥ पूर्वबद्धकुकर्मत्वात् षष्ठी पृथ्वी समेत्य सः । नमस्कारस्मृतेर्जातो महानीलाभिधाङ्गजः ।।७।। * यतः-" निःशरण्या सदाभीरु घातनीयापि नाबला । यतः सा कुपिता लोक द्वयघाताय जायते ॥ ८॥ शत्रुञ्जय कल्पवृ० ॥२२३॥ ETS255252SZSPSSIST SESE252SSESESEITSTISSE श्री कालपुत्र सम्बन्धः । धर्माहनगरे धीर-महेभ्य नन्दनो हरः । कामान्धः सेवते नारीबलाद् द्रव्येण वा कचित् ॥१॥ द्रव्ययौवनगर्वेण गुरुदेवाभिनिन्दकः । धर्मघातकरः पित्रो-राज्ञां न मन्यते मनाग् ॥२॥ गुरुदेवादिपितॄणां कुर्वन्निन्दा निरन्तरम् । हरः क्रूराशयो मृत्वा चाण्डालोऽजनि पापतः ॥३॥ ततो मृत्वाऽगमत् श्वभ्रे ततो व्याघ्रोऽभवद्वने । ततश्च नारकी जातो भूरिदुःखौघभाजनम् ॥४॥ ॥ २२३ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy