________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
त्वया तु यादृशं धान्यमानीयेत पते ! गृहे । तादृशं पक्तमेवास्ति नक्रं किं मोठ्यते त्वया ? ॥३॥ आकण्यैतद् धनः क्रुद्धो महता लेष्टुना तथा । जघान गेहिनी मृत्यु-मगमन्मूच्छिता यथा ॥४॥ धनेन निहतां पत्नी ज्ञात्वा तं राजसेवकाः । बवा भूपान्तिके निन्युः जगुश्च गहिनीवधम् ॥ ५॥ राजादेशात्तलारेण शूलायां रोपितो धनः । मुनिदत्तं नमस्कार सस्मारकापमानसः ॥६॥ पूर्वबद्धकुकर्मत्वात् षष्ठी पृथ्वी समेत्य सः । नमस्कारस्मृतेर्जातो महानीलाभिधाङ्गजः ।।७।। * यतः-" निःशरण्या सदाभीरु घातनीयापि नाबला । यतः सा कुपिता लोक द्वयघाताय जायते ॥ ८॥
शत्रुञ्जय कल्पवृ० ॥२२३॥
ETS255252SZSPSSIST
SESE252SSESESEITSTISSE
श्री कालपुत्र सम्बन्धः । धर्माहनगरे धीर-महेभ्य नन्दनो हरः । कामान्धः सेवते नारीबलाद् द्रव्येण वा कचित् ॥१॥ द्रव्ययौवनगर्वेण गुरुदेवाभिनिन्दकः । धर्मघातकरः पित्रो-राज्ञां न मन्यते मनाग् ॥२॥ गुरुदेवादिपितॄणां कुर्वन्निन्दा निरन्तरम् । हरः क्रूराशयो मृत्वा चाण्डालोऽजनि पापतः ॥३॥ ततो मृत्वाऽगमत् श्वभ्रे ततो व्याघ्रोऽभवद्वने । ततश्च नारकी जातो भूरिदुःखौघभाजनम् ॥४॥
॥ २२३
For Private and Personal Use Only